________________
-151: १-२५१]
१. धर्मोपदेशामृतम् इत्यास्था स्थिरचेतसो दृढतरं साम्यादनारम्भिणः
संसाराद्भयमस्ति किं यदि तदप्यन्यत्र का प्रत्ययः ॥ १४८॥ 149) किं लोकेन किमाश्रयेण किमथ द्रव्येण कायेन किं
किं वाग्भिः किमुतेन्द्रियैः किमसुभिः किं तैर्विकल्पैरपि । सर्वे पुद्गलपर्यया बत परे त्वत्तः प्रमत्तो भवन्
नात्मन्नेभिरभिश्रयस्यति तरामालेन किं बन्धनम् ॥ १४९ ॥ 150) सतताभ्यस्तभोगानामप्यसत्सुखमात्मजम् ।
अप्यपूर्व सदित्यास्था चित्ते यस्य स तत्त्ववित् ॥ १५० ॥ 151) प्रतिक्षणमयं जनो नियतमुग्रदुःखातुरः
क्षुधादिभिरभिश्रयस्तदुपशान्तये ऽन्नादिकम् । तदेव मनुते सुखं भ्रमवशायदेवासुखं
समुल्लसति कच्छुकारुजि यथा शिखिखेदनम् ॥ १५१ ॥ चेतसः जीवस्य । साम्यात् । अनारम्भिणः आरम्भरहितस्य । संसाराद् दृढतरं भयं किमस्ति । यदि तत् तव अन्यत्र परवस्तुनि । कः प्रत्ययः कः विश्वासः ॥ १४८ ॥ बत इति खेदे। भो आत्मन् । लोकेन किं प्रयोजनम् । भो आत्मन् । आश्रयेण किं प्रयोजनम् । भो आत्मन् द्रव्येण अथवा कायेन किं प्रयोजनम् । भो हंस । वाग्भिः वचनैः किं प्रयोजनम् । उत अहो । इन्द्रियैः कि प्रयोजनम् । भो आत्मन् असुभिः प्राणैः किं प्रयोजनम् । भो आत्मन् तैर्विकल्पैरपि किं प्रयोजनम् । अपि सर्वे पुद्गलपर्यायाः। भो आत्मन् त्वत्तः सकाशात् । परे सर्वे पदार्थाः भिन्नाः । भो आत्मन् त्वं प्रमत्तः भवन् सन् । एभिः पूर्वोक्तैः विकल्पैः कृत्वा । अतितराम् अतिशयेन । आलेन वृथैव । बन्धनं किम् अभिश्रयसि आश्रयसि ॥ १४९॥ सैततं निरन्तम् । अभ्यस्तभोगानां सुखम् अपि । असत् अविद्यमानम् । थात्मजं सुखम् अपूर्व सत् विद्यमानम् । यस्य चित्ते इति आस्था स्थितिः अस्ति । स पुमान् । तत्ववित् तस्ववेत्ता स्यात् ॥ १५०॥ नियतं निश्चितम् । अयं जनः लोकः । प्रतिक्षणं समय समयं प्रति । क्षुधादिभिः उप्रदुःखातुरः । तदुपशान्तये क्षुत्-उपशान्तये। अनादिकं अभिश्रयन् । तदेव सुखं मनुते । कस्मात् । भ्रमवशात् । यदेव असुर्ख तदेव सुखं मनुते । यथा कच्छुकारुजि समुल्लसति सति शिखिखेदनं सुखं मनुते ॥ १५१ ॥ पर मुनिः इति चिन्तयति । आत्मा
गया है तथा जो समताभावको धारण करके आरम्भसे रहित हो चुका है उसे संसारसे क्या भय है ? कुछ भी नहीं । और यदि उपर्युक्त दृढ़ श्रद्धानके होते हुए भी संसारसे भय है तो फिर और कहां विश्वास किया जा सकता है ? कहीं नहीं ॥ १४८ ॥ हे आत्मन् ! तुझे लोकसे क्या प्रयोजन है, आश्रयसे क्या प्रयोजन है, द्रव्यसे क्या प्रयोजन है, शरीरसे क्या प्रयोजन है, वचनोंसे क्या प्रयोजन है, इन्द्रियोंसे क्या प्रयोजन है, प्राणोंसे क्या प्रयोजन है, तथा उन विकल्पोंसे भी तुझे क्या प्रयोजन है ? अर्थात् इन सबसे तुझे कुछ मी प्रयोजन नहीं है, क्योंकि, वे सब पुद्गलकी पर्यायें हैं और इसीलिये तुझसे भिन्न हैं। तू प्रमादको प्राप्त होकर व्यर्थ ही इन विकल्पोंके द्वारा क्यों अतिशय पन्धनका आश्रयण करता है ? ॥ १४९ ॥ जिन जीवोंने निरन्तर भोगोंका अनुभव किया है उनका उन मोगोंसे उत्पन्न हुआ सुख अवास्तविक (कल्पित) है, किन्तु आत्मासे उत्पन्न सुख अपूर्व और समीचीन है; ऐसा जिसके हृदयमें दृढ़ विश्वास हो गया है वह तत्त्वज्ञ है ॥ १५० ॥ यह प्राणी प्रतिसमय क्षुधा-तृषा आदिके द्वारा अत्यन्त तीव्र दुःखसे व्याकुल होकर उनको शान्त करनेके लिये अन्न एवं पानी मादिका आश्रय लेता है और उसे ही भ्रमवश सुख मानता है। परन्तु वास्तवमें वह दुःख ही है। यह मुखकी कल्पना इस प्रकार है जसे कि खुजलीके रोगमें अमिके सेकसे होनेवाला सुख ॥ १५१ ॥ यदि
१सततेति शोकस्य टीका नास्ति ।