________________
पचनन्दि पविशतिः
[110:१-१९०110) दुर्लक्ये ऽपि चिदात्मनि श्रुतबलात् किंचित्स्वसंवेदनात
अमः किंचिदिह प्रबोधनिधिभिाि न किंचिच्छलम् । मोहे राजनि कर्मणामतितरां प्रौढान्तराये रिपो
हयोधावरणद्वये सति मतिस्तारकुतो माहशाम् ॥ ११०॥ 111) विद्धन्मन्यतया सदस्यतितरामुदण्डवाग्डम्बराः
शमगारादिरसैःप्रमोदजनक व्याख्यानमातन्वत। ये तेच प्रतिसभ सन्ति बहवो व्यामोहविस्तारिणो
येभ्यस्तत्परमात्मतत्वविषयं ज्ञानं तु ते दुर्लभाः ॥ १११ ॥ 112) आपतुषु रागरोषनिकृतिप्रायेषु दोषेष्वलं
मोहात्सर्वजनस्य चेतसि सदा सत्सु स्वभाषादपि । तमाशाय च संविदे च फलवत्काव्यं कवेर्जायते
शगारादिरसं तु सर्वजगतो मोहाय दुःखाय च ॥ ११२ ॥ मुक्तौ वाम्वचनं न । यत्र स्याधयः दुःख-पीडाः न । यत्र मुक्तौ आत्मा पर केवलम् । चकास्ति शोभते ॥ १.९॥ चिदात्मनि विषये। किंचित् भूतबलात् शास्त्रबलात् । किंचित् खसंवेदनात् स्वानुभवात् । प्रमः । किंलक्षणे चिदात्मनि । दुर्लक्येऽसि । इह मस्मिन् शाले। प्रबोधनिधिभिः ज्ञानधनैः । किंचित् छलम् । न प्राह्यं न प्रहणीयम् । मादृशा मनुष्याणाम् । सास्क कुतः मतिः । क सति। मोहे सति । किंलक्षणे मोहे । कर्मणाम् अतितराम् अतिशयेन राजनि । पुनः प्रौढान्तराये सति । इम्बोषावरणदये रिपो विद्यमाने सति ॥१०॥ये पण्डिताः। विन्मन्यतया पण्डितमन्यतया सदसि सभायाम। अतितराम अतिशयेन । उद्दण्डवान्डम्बराः । शहारादिरसैः कृत्वा प्रमोदजनकं व्याख्यानम् । आतन्वते विस्तारयन्ति । च पुनः। ते पण्डिताः। प्रतिसन ग्रहे गृहे। बहवः सन्ति वर्तन्ते । किलक्षणास्ते पण्डिताः। व्यामोहविस्तारिणः । येभ्यः पण्डितेभ्यः । तत्परमात्मतत्त्वविषय ज्ञान प्राप्यते । तु पुनः । ते दुर्लभाः विरलाः स्तोकाः ॥१११ ॥रागरोषनिकृतिप्रायेषु । अलम् अत्यर्थम् । दोषेषु मोहासबजनस्व चेतसि सदा खभावादपि सत्सु विद्यमानेषु। विलक्षणेषु। आपद्धतुषु दुःखहेतुषु सत्सु । तन्नाशाय तस्य मोहस्य नाशाय। ज पुनः । संविदे सम्यग्ज्ञाना । कवेः काव्यम् । फलवत् सफलं जायते । तु पुनः । शारादिरस सर्वजगतः मोहाय । च पुनः केवल निर्मलज्ञानरूप अद्वितीय शरीरको धारण करनेवाला प्रभावशाली आत्मा ही सदा प्रकाशमान है; उस मोक्ष पदको प्राप्त हुए अनुपम सिद्ध परमेष्ठी सर्वदा आपकी रक्षा करें ॥ १०९ ॥ यद्यपि चैतन्यस्वरूप आत्मा अदृश्य है फिर भी शास्त्रके बलसे तथा कुछ स्वानुभवसे भी यहां उसके सम्बन्धमें कुछ निरूपण करते हैं। सम्यग्ज्ञानरूप निधिको धारण करनेवाले विद्वानोंको इसमें कुछ छल नहीं समझना चाहिये । कारण कि सब कोंके अधिपतिस्वरूप मोह, शक्तिशाली अन्तरायरूप शत्रु तथा दर्शनावरण एवं ज्ञानावरण इन चार धातिया कोंक विद्यमान होनेपर मुझ जैसे अल्पज्ञानियोंके वैसी उत्कृष्ट बुद्धि कहांसे हो सकती है ! ॥ ११० ॥ विद्वत्ताके अभिमानसे सभामें अत्यन्त उद्दण्ड वचनोंका समारम्भ करनेवाले जो कवि शृंगारादिक रसोंके द्वारा दूसरोंको आनन्दोत्पादक व्याख्यानका विस्तार करके उन्हें मुग्ध करते हैं वे कवि तो यहां घर घरमें बहुत से हैं । किन्तु जिनसे परमात्मतत्त्वविषयक ज्ञान प्राप्त होता है वे तो दुर्लम ही हैं।। १११ ॥ जो सग, क्रोष एवं माया आदि दोष अत्यन्त दुःखके कारणभूत हैं वे तो मोहके वश स्वभावसे ही सर्वदा सब जनोंके चित्तमें निवास करते हैं । उक्त दोषोंको नष्ट करने तथा सम्यग्ज्ञान प्राप्त करनेके उद्देशसे रचा गया कविका काव्य सफल होता है । इसके विपरीत शृंगारादिरसप्रधान काव्य तो
१भशदुल क्षेपि। २भव्यापयःन। ३भक पण्डितं मन्यतया ४मशानाय ।