________________
-104:१-१०४]
१. धर्मोपदेशामृतम् स त्यागो वपुरादिनिर्ममतया नो किंचनास्ते यते
राकिंचन्यमिदं च संसृतिहरो धर्मः सतां संमतः ॥ १० ॥ 102) विमोहा मोक्षाय स्वहितनिरताश्चारुचरिताः
गृहादि त्यक्त्वा ये विदधति तपस्ते ऽपि विरलाः। तपस्यन्तो ऽन्यस्मिन्नपि यमिनि शास्त्रादि ददतः
सहायाः स्युर्ये ते जगति यतयो दुर्लभतराः॥ १०२ ॥ 103) परं मत्वा सर्व परिहृतमशेषं श्रुतविदा
वपुःपुस्ताद्यास्ते तदपि निकटं चेदिति मतिः। ममत्वाभावे तत्सदपि न सदन्यत्र घटते
जिनेन्द्राक्षाभङ्गो भवति च हठात्कल्मषमृषेः ॥ १०३ ॥ 104) यत्संगाधारमेतञ्चलति लघु च यत्तीक्ष्णदुःखौघधारं
मृत्पिण्डीभूतभूतं कृतबहुविकृतिभ्रान्ति संसारचक्रम् । प्रीत्या कृत्वा । यतये मुनीश्वराय दीयते । स त्यागः धर्मः कथ्यते । च पुनः । यतेः मुनीश्वरस्य । निर्ममतया वपुरादिउपरि उदासीनतया। किंचन परिग्रहः नो आस्ते परिग्रहो न वर्तते । इदम् आकिंचन्यं धर्मः इति । संसृतिहरः संसारनाशनः। सतां साधना मुनीश्वरैः संमतः कथितः ॥ १.१॥ ये जनाः गृहादि त्यक्त्वा मोक्षाय तपो विदधति कुर्वन्ति । तेऽपि जनाः विरलाः स्तोकाः सन्ति। किंलक्षणा जनाः । विमोहाः मोहरहिताः । पुनः स्वहितनिरताः आत्महिते लीनाः । पुनः चारुचरिताः मनोहराचाराः। जगति विरलाः सन्ति । ये यतयः स्वयं तपस्यन्तः अन्यस्मिन् यमिनि सहायाः स्युः भवेयुः शास्त्रादि ददतः तेऽपि यतयः जगति विषये दुर्लभतराः विरलाः वर्तन्ते ॥ १०२॥ श्रुतविदा श्रुतज्ञानिना मुनिना। सर्व परम् । मत्वा ज्ञात्वा । अशेषं समस्तम्। परिग्रहम् । परिहृतं त्यक्तम् । तदपि वपुःपुस्तादि पुस्तकादि निकटम् आस्ते चेत् इति मतिः ममत्वाभाव तत् पुस्तकादिपरिग्रहं सत् अपि विद्यमानमपि न सत् अविद्यमानम् । अन्यत्र अथवा शरीरादिषु पुस्तकादिषु ममत्वे कृते सति । ऋषेः मुनेः जिनेन्द्राज्ञाभङ्गः घटते । मुनिधर्मस्य नाशो भवति । मुनीश्वरस्य हठात् । कल्मषं पापं भवति ॥१०३॥ तत्परम् उत्कृष्टम् । ब्रह्मचर्य कथ्यते । यत् यतिः मुनिः । ताः स्त्रियः हरिणदृशः । नित्यं सदाकालम् । जामीः भगिनीः । पुत्रीः । सवित्रीः जननीः । इव प्रपश्येत् । किंलक्षणो यतिः। मुमुक्षुः मोक्षाभिलाषी । पुनः किंलक्षणो यतिः । अमलमतिः संयमकी साधनभूत पीछी आदि भी दी जाती हैं उसे उत्तम त्याग धर्म कहा जाता है। शरीर आदिमें ममत्वबुद्धिके न रहनेसे मुनिके पास जो किंचित् मात्र भी परिग्रह नहीं रहता है इसका नाम उत्तम आकिंचन्य धर्म है। सज्जन पुरुषोंको अभीष्ट वह धर्म संसारको नष्ट करनेवाला है ॥१०१॥ मोहसे रहित, अपने आत्महितमें लवलीन तथा उत्तम चारित्रसे संयुक्त जो मुनि मोक्षप्राप्तिके लिये घर आदिको छोड़कर तप करते हैं वे भी विरल हैं, अर्थात् बहुत थोडे हैं । फिर जो मुनि स्वयं तपश्चरण करते हुए अन्य मुनिके लिये भी शास्त्र आदि देकर उसकी सहायता करते हैं वे तो इस संसारमें पूर्वोक्त मुनियोंकी अपेक्षा और भी दुर्लभ हैं ॥ १०२ ॥ आगमके जानकार मुनिने समस्त बाह्य वस्तुओंको पर अर्थात् आत्मासे भिन्न जानकर उन सबको छोड़ दिया है। फिर भी जब शरीर और पुस्तक आदि उनके पासमें रहती हैं तो ऐसी अवस्थामें वे निष्परिग्रह कैसे कहे जा सकते हैं, ऐसी यदि यहां आशंका की जाय तो इसका उत्तर यह है कि उनका चूंकि उक्त शरीर एवं पुस्तक आदिसे कोई ममत्वभाव नहीं रहता है अत एव उनके विद्यमान रहनेपर भी वे अविद्यमानके ही समान हैं । हां, यदि उक्त मुनिका उनसे ममत्वभाव है तो फिर वह निष्परिग्रह नहीं कहा जा सकता है। और ऐसी अवस्थामें उसे समस्त परिग्रह के त्यागरूप जिनेन्द्रआज्ञाके भंग करनेका दोष प्राप्त होता है जिससे कि उसे बलात् पापबन्ध होता है ॥ १०३ ॥ जो तीव्र दुःखोंके समूहरूप धारसे सहित है, जिसके प्रभावसे प्राणी मृत्तिकापिण्डके समान घूमते हैं, तथा जो बहुत विकार
सोऽये 'स्यागाकिञ्चय इत्यविकः पाठः। बनमधी। पक्रम.