________________
पभनन्दि-पञ्चविंशतिः
[98 : १-९३यत्प्रामोति यशः शशाङ्कविशदं शिशेषु यन्मान्यता
तत्साधुत्वमिहैव जन्मनि परं तत्केन संवर्ण्यते ॥ ९३ ॥ 94) यत्परदारार्थादिषु जन्तुषु निःस्पृहमहिंसकं चेतः।
दुश्छेद्यान्तर्मलहत्तदेव शौचं परं नान्यत् ॥ ९४॥ 95) गङ्गासागरपुष्करादिषु सदा तीर्थेषु सर्वेष्वपि
स्नातस्यापि न जायते तनुभृतः प्रायो विशुद्धिः परा। मिथ्यात्वादिमलीमसं यदि मनो बाह्ये ऽतिशुद्धोदकै
धौतः किं बहुशो ऽपि शुद्ध्यति सुरापूरप्रपूर्णो घटः ॥ ९५ ॥ 96) जन्तुकृपादितमनसः समितिषु साधोः प्रवर्तमानस्य ।
प्राणेन्द्रियपरिहारं संयममाहुर्महामुनयः॥ ९६ ॥ 97) मानुष्यं किल दुर्लभं भवभृतस्तत्रापि जात्यादय- ..
स्तेष्वेवाप्तवचःश्रुतिः स्थितिरतस्तस्याश्च इग्बोधने । जन्मनि भवति । परम् उत्कृष्टम् । शशाङ्कविशदं यशः प्राप्नोति । यत् शिष्टेषु सजनेषु । मान्यता भवति । यत्साधुत्वं भवति । तत्फल केन संवर्ण्यते । अपि तु न केनापि ॥९३॥ यत्परदारार्थादिषु परस्त्रीपरअर्थादिषु परद्रव्येषु । निःस्पृहं वाञ्छारहितम् । चेतः । पुनः जन्तुषु प्राणिषु । अहिंसकं चेतः। तदेव पर शौचम् । किंलक्षणं शौचम् । दुच्छेद्यान्तर्मलहृत् दुर्भेद्यान्तर्मलस्फेटकमै। अन्यत् हिंसादिपरत्वं द्रव्यादिस्पृहा। शोचं न ॥१४॥ यदि चेत् । तनुभृतः जीवस्य । मनः। मिथ्यात्वादिमलीमसं वर्तते मिथ्यात्वेन पूर्ण वर्तते। तदा । प्रायः बाहुल्येन । परा विशुद्धिर्न जायते विशुद्धिर्न उत्पद्यते । किंलक्षणस्य तनुभृतः जीवस्य । गङ्गासागरपुष्करादिषु सर्वेषु तीर्थेष्वपि सदा स्नातस्य । सूरापूरप्रपूर्णः घटः बाह्य अतिशुद्धोदकैः शुद्धजलैः । बहुशोऽपि धौतः प्रक्षालितः अपि किं शुद्ध्यति । अपि तु न शुद्ध्यति ॥ ९५ ॥ महामुनयः योगीश्वराः । साधोः । प्राणेन्द्रियपरिहारं प्राणरक्षा जीवस्य रक्षां इन्द्रियविषयत्यागं संयमम् । आहुः कथयन्ति । किंलक्षणस्य साधोः । जन्तुकृपादितमनसः जन्तुषु कृपया कृत्वा साईमनसः कृपालुचित्तस्य । पुनः किलक्षगस्य साधोः । समितिषु प्रवर्तमानस्य ॥ ९६ ॥ किल इति सत्ये । भवमृतः जीवस्य । मानुष्यं मनुष्यपदम् । दुर्लभम् । तत्रापि मनुष्ये जात्यादयः दुर्लभाः । तेषु जात्यादिषु समीचीनेषु प्राप्तेषु सत्सु । आप्तवचःश्रुतिः दुर्लभा सर्वज्ञवचनश्रवणं दुर्लभम् । अतः प्राप्ति अर्थात् मोक्षपद प्रमुख फलको पावेगा; यह तो दूर ही रहे । किन्तु वह इसी भवमें जो चन्द्रमाके समान निर्मल यश, सज्जन पुरुषोंमें प्रतिष्ठा और साधुपनेको प्राप्त करता है; उसका वर्णन कौन कर सकता है ? अर्थात् कोई नहीं ॥ ९३ ॥ चित्त जो परस्त्री एवं परधनकी अभिलाषा न करता हुआ षट्काय जीवोंकी हिंसासे रहित हो जाता है, इसे ही दुर्भेद्य अभ्यन्तर कलुषताको दूर करनेवाला उत्तम शौच धर्म कहा जाता है। इससे भिन्न दूसरा कोई शौच धर्म नहीं हो सकता है ॥९४ । यदि प्राणीका मन मिथ्यात्व आदि दोषोंसे मलिन हो रहा है तो गंगा, समुद्र एवं पुष्कर आदि सभी तीर्थोमें सदा स्नान करनेपर भी प्रायः करके वह अतिशय विशुद्ध नहीं हो सकता है । ठीक भी है-मद्यके प्रवाहसे परिपूर्ण घटको यदि बाह्यमें अतिशय विशुद्ध जलसे बहुत बार धोया भी जावे तो भी क्या वह शुद्ध हो सकता है ? अर्थात् नहीं हो सकता ॥ विशेषार्थ- इसका अभिप्राय यह है कि यदि मन शुद्ध है तो स्नानादिके विना भी उत्तम शौच हो सकता है। किन्तु इसके विपरीत यदि मन अपवित्र है तो गंगा आदिक अनेक तीर्थोंमें बार बार स्नान करनेपर भी शौच धर्म कभी भी नहीं हो सकता है ॥९५॥ जिसका मन जीवानुकम्पासे भीग रहा है तथा जो ईर्या-भाषा
आदि पांच समितियोंमें प्रवर्तमान है ऐसे साधुके द्वारा जो षट्काय जीवोंकी रक्षा और अपनी इन्द्रियोंका दमन किया जाता है उसे गणधरदेवादि महामुनि संयम कहते हैं ॥ ९६ ॥ इस संसारी प्राणीके मनुष्य भवका प्राप्त होना अत्यन्त कठिन है, यदि मनुष्य पर्याय प्राप्त भी हो गई तो उसमें भी उत्तम जाति आदिका
१अ श भवति। २ श स्फोटकम् । ३ श जायते नोत्पद्यते। ४श प्राणस्य रक्षा। ५म श जन्तुकृपया ।