SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३० जयभट ३ जानां ताम्रपत्रो पतरूं बीजुं २९ ( क्षपित ) विप[ क्षो ] [ नपु ]नः कृष्णस्वभाव: हरइवाङ्गीकृत भूतिनिचयोनपुनर्भुजङ्गप बालेन्दुबिम्बप्रतिमेनयेन प्रवर्धमानस्वतनुदयेन प्रणामकामोल्प करेणलो ३१ ककृतांजलिः कानिमता कृताये। स्ति ] असिधाराजलेन शमितः प्रसनवलभीपतेः पुनर्येनाशेषलोकस - कलापदतर्जकानलः जचाभसजलद एपसविगीयति देववधुकदम्ब (नृ )पशतमकुटरत्नकिरणावलि ३२. www.kobatirth.org -- ३३ (र) ञ्जितपादपङ्कजः समधिगतपञ्चमहाशब्द महासामन्ताधिपतिश्रीजयभटः कुशली सर्व्वानेव राज - ३४ मानविषयपतिराष्ट्रग्राममहत्तराधिकारिकादीन्समनुदर्शयत्यस्तु वः संविदितं यथामया मातापित्रोः ३५ रात्मनश्चैहिकामुष्मिक पुण्ययशोभिवृद्धये लोहिकक्षपकथा थका हारविनिर्गततत्रैविद्यसामान्य कौण्डिन्यसगोत्र ३६ वाजिमाध्यन्दिनसब्रह्मचारि हेटावुक ब्राह्मणादित्यनाग पुत्र माच्चडाय बलिचरुवै - श्वदवोग्निहोत्रातिथिपञ्च 60 Acharya Shri Kailassagarsuri Gyanmandir ३७ महायजा [ज्ञा ]दिक्रियोत्स ( 4 ) णा ( थे ) श्रीमरुकच्छविषयान्तर्गतमन्नाथग्रामः सोद्रङ्गः क्या तिसर्गेण ब्रह्मदायत्वे प्रतिपादितो यातो स्याचितया ४९ भट्टश्रीदेइय- दूतक । संवत्सरशत चतुष्टये पडशीत्यधिके आश्वयुज बहुल पञ्चदश्यां ५० सं ४८६ आश्वयुज व १५ लिखितश्चैतन्मया बलाधिकृता ५१ - गुलेन तम ५२ स्वहस्तोगम श्रीजयमटस्य .... For Private And Personal Use Only ५०
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy