SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख १३ नविषयपथकदंडाहीपथकयोरन्तवर्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियु: काधिकारिणो १६ जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमद्विक्रमादित्योत्पादितसंवत्सर शतेषु द्वादशसु नव१५ नवत्युत्तरेषु चैत्रमासीयशुक्लषष्टयां सोमवारेऽत्रांऽकतोऽपि संवत् १२९९ वर्षे चैत्र शुदि ६ सोमेऽ१६ स्यां संवत्सरमासपक्षवारपूर्विकायां सां० लौ० फागुणमासीयअमावाश्यायां संजा तसूर्यग्रहणपर्वणि १७ संकल्पितात् तिथावयेह श्रीमदणहिल्लपाटके स्नात्वा चराचरगुरुं भगवंतं भवानी पतिमभ्यर्थ्य संसा१८ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य ऐहिकामुष्मिकं फलमंगी१९ कृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये भाषरग्रामराजपुरिणामौ स्वसीमा [पर्यन्तौ सवृक्ष] २० मालाकुलकाष्टतृणोदकोपेतौ सहिरण्यभागभोगसदंडौ दशापराघौ [ सादायस ] पतरूं बीजें १ मेतौ नवनिधानसहितौ पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज राणा० श्रीलुणपसा .... माऊल२ तलपदे स्वीयमातृ० राज्ञी श्रीसलखणदेविश्रेयोऽर्थकारितसत्रागारे कार्पटिकानां भोजनार्थ शासनोदकपूर्व. ३ मस्माभिः प्रदत्तौ ॥ भाषरग्रामस्याघाटा यथा ॥ पूर्वस्यां कुरलीग्रामदासयजग्रा मयोः सीमायां सीमा। दक्षिणस्यां ४ कुरलीग्रामत्रिभग्रामयोः सीमायां सीमा । पश्चिमायां अरठउरग्रामउंझाग्रामयोः सीमायां सीमा । उत्तरस्यां ५ उंझाग्रामदासयजनामकाम्बलीग्रामाणां सीमायां सीमा ॥ राजपुरिग्रामस्याघाटा यथा ॥ पूर्वस्यां कूलाव [ सण ] ६ ग्रामडांगरौआग्रामयोः सीमायां सीमा । आमेयकोणे चंडावसणग्राम इंद्रावडग्रा मयोः सीमायां सीमा। ७ दक्षिणस्यां आहीराणाग्रामसीमायां सीमा । पश्चिमायां सिरसाविनंदावसणग्रामयोः सीमायां सीमा । वायव्य. पं. १६ पायो फाल्गु. ; मावास्यायां. ५. २० वांया काष्ठ; दंडद. पं. २ वांया देवी. श्रेयोथे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy