SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६८ ३० गुजरातना ऐतिहासिक लेख २५ वीरकुमारपाले । भ्रूभंगमात्रेण जितारिचक्रो बभूव राजाजयपालदेवः ॥ २२ ॥ श्रीसोमेश्वरलोकजीवितमहामुद्रापनाय स्थितिः प्रो २६ त्याजयपालदेवनृपतेः प्रौढावचस्तत्वतः । श्रीसोमस्थितिरुद्धताप्रभुरपि प्राज्ञेन येनेति तं योग्यं गंडपदे चकार नृपतिः श्रीगंड २७ तिर्थेश्वरं ॥ २३ ॥ श्रीमच्चतुर्जात कहारवल्लीविराजितो नायकतां प्रपद्य । रेजे पिनाकीव वृषासनस्थः पुरंदराद्यैः समुपास्यमानः ॥ २४ ॥ त २८ स्मिन्नंशमध्यास्य कलावेशांगसंभवे । संहृत्य धर्मविद्विप्रा (ना) नू राज्ञि याते निजं पदं ॥ २५ ॥ तत्सूनुरभवद्राजा मूलराजः प्रतापवान् ॥ सोपि २९ द्यैः पूजितं समपूजयत् ॥ २६ ॥ चौलुक्यराजान्वयपूजितस्य यस्यानुभावादबलापि संख्ये । हम्मीरराजं तरसा जिगाय तस्मान्नकेपासनतः ३२ ३१ **** श्रीपरिचरणनीराजितपदः । प्रतापज्वालाभिः प्रतिरिपुपुरं दावदहनः प्रफुल्लव्यापाराश्रियमृदुबहद्योऽद्भुतमहाः || ३३ जगदेव इति प्रसिद्धः । यो बालपोतैः सहितंप्रय लाच्छ्री भीमदेवं समवर्द्धयच्च ॥ ३० ॥ यद्वाहुचंडद्वयमायते .... .... यथासीत् प्रथिराजराज्ञीराजीविनिजीवितशीतरोचिः ॥ ३१ ॥ तेनापि जगती जिष्णुर्विष्णुपूजाप्रपंचवान् । भुक्ता (३२) सोमनाथस्य जगद्देवमकारयत् मेघनादाभिषं श्रीमान ताय यः ॥ ३३ ॥ कृत्वा च मं ( ड ) .... ॥ प्रातीहारशिरोमणिः ॥ ३४ ॥ आदौतावदवाप्य राज्यपदवीं यः कृत्यः चिंताभरव्यप्रोप्रि प्र ३६ तेतिमुहुरित्यादाय सत्पादरात्पुज्यं प्र यतिनाविद्यतिलकं ३४ ३५ ३७ ३८ ३९ ४० ४ १ ४२ ४३ ४४ ४५ .... ( २७ ) स ययौ पितृवात्सल्यादिवोत्कस्त्रिदिवं शिशुः । ततः श्रीभीमदेवोभूद्राज्यलक्ष्मीस्वयंवरः ॥ २८ ॥ क्षितीशप्रस्तोलमुकुटमणिदीप्रद्यु .... .... www.kobatirth.org श्रीगंडवि (श्वे ) **** ... ... यशावा वंशां श्रीविश्वेशः सोमराजंस्य गेहे प्रासादस्याकारयय कासारं नित्यं वा सर्वकार्मुकोत्सव इति ( परं) परानिरविशं यत्पादपं केरुह श्रद्धाबंधुरराज्यलाभव नीव बंधुरखिलाः के केन नीतिद्रहः ॥ ३६ ॥ चौडघृ ( सा ) दप्रतिष्ठाम् । साम्ये विख्यातसंवित्सकलसचि प्रियो इतिपतेः सौंदर्य मिंदोमहालं कृ ( ति ) लमाच्चयाभिध इति श्रीगंडवि जीव । नीर्विग्रहस्यादा ॥ ल विधा 4320 ... Acharya Shri Kailassagarsuri Gyanmandir www. For Private And Personal Use Only ... ..... 11 .... ....
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy