SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीमदेव २ जानुं दानपत्र १६३ पतरूं बीजु १ [णा]ग्रामः स्वसीमापर्यंतः सवृक्षमालाकुलकाष्ठतृणोदकोपेतः सहिरण्यभागभोगः सदं२ डो दशापराध सौदायसमेतो नवनिधानसहितः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज ३ घूसडीग्रामे सोलुराण श्रीलूणपसासुतराणवीरमेण कारितश्रीवीरमेश्वरदेवश्री४ सूमलेश्वरदेवयोनित्यपूजानेवेद्यअंगभोगार्थं स्छानपतिश्रीवेदगर्भराशये शास५ नोदकोदकपूर्वमस्माभिः प्रदत्तः ॥ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां ठेढवसणरीवडी ६ प्रामयोः सीमायां सीमा । दक्षिणस्यां लघु० ऊभडाग्रामसीमायां सीमा पश्चिमायां मंडल्या सी७ मायां सीमा। उत्तरस्यां सहजवसणदालउद्रग्रामयोः सीमायां सीमा ॥ एवममी भिराधाटैरु८ पलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञा९ श्रवणविधेयैर्भूत्वाऽमुष्मै तपोधनाय समुपनेतव्यं । सामान्यं चेतत् पुण्यफलं मत्वास्मद्वं१० शजैरन्यैरपि भाविभोक्तभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं ११ च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमंता च ता१२ न्येव नरकं वसेत् ॥१ इह हि जलदलीलाचंचले जीवलोके तृणलवलघुसारे सर्व१३ संसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनगविर्सपातोत्सुको १४ यः ॥२ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवांति प्रतिमा१५ नि तानि को नाम साधुः पुनराददीत॥३बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः।। १६ यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ४ वंध्याटवीप्वतोयासु शुष्कको टरवासिनः। १७ कृष्णसर्पाः प्रजायते भूमिदानापहारकाः ॥५ स्वदत्ता परदत्तां वा यो हरीत वसुंधरां । स वि. १८ ष्ठायां कृमि वा पितृभिः सह मज्जति ॥ ६ दत्वा भूमि भाविनः पार्थिवेन्द्रान् भूयो भूयो याच. १९ ते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे काल पालनीयो भवद्भिः ॥७ लिखित२० मिदं कायस्छान्वयप्रसूतदंड० सातिकुमारसुत. महाक्षपटलिक • ठ . श्रीसोम सिंहेन ॥ दूतकोऽत्र महासांधिविग्रहिक ठ० श्रीवयजलदेव इति श्रीमद्भीमदेवस्य । ५.२ पायो डदश; धः. ५. ४ नैवेद्यांग. ५. ५ मुंसीनामा दको. प.वाया चैतत्. ५.११ पाया षठि; सहस्राणि; तिष्ठति. ५.. १२ नरके ५. १४ पाय वान्त, ५. १६ पांया विध्या. ५. १७ पाया हरेत. ५.१८ पाया टायां के. ९४ For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy