SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ .... .... .... : शिवाय ॥ मनोमन्यादिभूम्यंततत्वमालावलंबनं । उपा. स्महे परं तत्वं पंचकृत्यैककारणं ॥ १ [॥] वियद्वायुर्वहिर्जलमवनिरिंदुर्दिनकरश्चिदाधारश्चेति त्रिभुवनमिदं यन्मयमभूत् । स वः श्रेयो देया२ .... .... ... रनाथः सुरनदी सरूपां विभ्राणः शिरसि गिरिजाक्षेप. विषयः ॥ २ [ 1 ] पुष्णातु स्फुरदभ्रविभ्रमभृतः कृष्णम्य वक्षःस्थलखत्कोस्तुभकांतिभिः कवचिता लक्ष्मीकटाक्षावलिः । या संभोगभरालसा तनुत .... .... .... जन्यविन्यासभूर्दारिद्यदुमदावपावकशिखाकारानिशं वः श्रियं ।। ३ [1] श्रीसोमनाथायतनस्य रेखा भूमेरिवोद्वागुलिरत्र भाति । अनन्यसाधारणशोभमेतत्पुरं पुरारेरिति सूचयंती ॥ ४ [॥] महीवदनपंकजं भुवन .... भषाविधिनिधिः सकलसंपदा त्रिपुर. वैरिणः सम्मतं । तदेतदतिदुःसहक्षयविनाशसिद्धा पुरा शशांकरचितं पुरं जयति वारिधेः सन्निधौ ५ [1] अस्ति स्वस्तिमदंबुजासननिभैरध्यासितं यज्वभिर्धू - मध्यामलिता -लांवरतलं स्थानं त्रयोकेलिभः । अभ्यर्थ्य द्विजपुंगवान्नगरमित्यढ़ेंदुचूडामणिः । प्रादादष्टकुलान्वयापरचतुःषष्ट्य स्वतुष्टयै च यत् ॥ ६ [॥" शांडिल्याख्योदग्रवंशाग्रकेतुगांत्र ख्यातं नाम वत्राकुलं यत् । ऊया६ .... ... .... हा देवयुस्तत्र जझै देवज्ञवं यस्य सान्वर्थमासीत् ॥[1]' यदीयाशी दैरमरपतिकार्पण्यजनकं भुनक्ति स्मायत निहरिपुराज्यं चिरतरं । निहत्य मापालानणहिलपुरे मूलनृपतिः प्रभुत्वं तत्पुत्रेष्वकृतसुकृतार्थव्यवसितं ॥10) गंगाप्रवाह ७ .... .... ... प्रतिमा बभूवुस्तस्यात्मजा माधवललभामाः । ते मूल राजेन पुरस्कृताश्च भगीरथेनेव यशोऽवतंसाः ॥ ९ [॥] वापीकृपतडागकुट्टिम्मठपासादसत्रालयान् सौवर्णध्वजतोरणापणपुरग्रामप्रपामंडपान् । कीर्तिश्रीसुकृतप्रदान्नरप 1 ओं नमः शिवायः मेम पानी या पू. : अनुभू. २७, शिर-पात्र । पू। देयात्परमसुर-(व. म.सी.) 3, शाpिalsd-मानी i वाया-तनुतरे सौजन्य ४ ७४, पति-बांये वोद्ध'गुलि ५ ७६ पृथ्वी- मायामा पायो भुवनवास---(. ग. गो.) है , शाखा:--- पासी ३ च्यामलितामला डामणि पछी विराम शिक्ष२६२।७६, शालिनी-पानी गा पूरे ऊयाभो:-ऊया (व) भुनथा (4. म. सा. ) शिरि ६Sult- यशोवर्तमाः ना सवय २६ ४२१. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy