SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख ३९ तथा भूहरडा ग्रामो[ मे ]पि भूमिख[-]ड १ संख्यायां वृ० पाश १०० शतमेकं । अस्य पतरूं त्रीमुं ४० च आघाटा[ यथा ] पूर्वतो घांटेलाणाग्रामसीमायां सीमा । दक्षिणतो समडीया ग्राम सी४१ माय [आम् [सीमा ]। पश्चिमतो तथा ग्रामीयवहणिसीमायां सीमा । उत त् ]रतो सीवलीया४२ वहणिसीमाया - सीमा । एवं चतुराघाटविशुद्धा भमि स्वसीमापर्यंत []य४३ थाप्रसिद्धपरिभोज्या गृहाणा [+]पल्लडीकासमेता खलकक [च् .. ]छक भूमी ४४ सहिताः अकरा निर्मला गोपथगोप्रचारसमेता उदकपूर्वधम्मेण पद:५ ता । [॥ ]एषा वापी तथा प्रपाच दु. माधवेन सदैव भरणीया । वापी[+] तथा प्रपा[-..] च४६ दु. माधवेन भरमाणेन सता एपा भूमी ष[ खं ]डचतुष्टयसंख्याका आचं४७ द्रार्ककालं यावत[त् ] संतानपरंपरया भोक्तव्या भोक्तारणीयाश्चै । जानीहिदत्तानि ४८ पुरा नरैनै दार्जीनि धर्मार्थयस[श]स्कराणि । निमाल्यवंते प्रतिमानि तानि को नाम ४९ साधु[ :x ]पुनारा दैदीत ।। अत्रार्थे साक्षि ॥ वाम श्रीसोमनाथदेवीयस्थाना दुर्वासु ॥ श्री. ५० विसढेश्वरदेवमछि[ ढे]त्यस्थाना[ न ]पति विम्वलज श्री केदारमठेत्यस्थाना, व(ब्रह्मजा । दे५१ वी श्री कपालेश्वरीस्ता[स्था ]नीया स्थाना क्षदजा स्थानाव्यो लाशासुतयो। वेदा ई[ ? ]क्षा आ५२ लासुत ई[ ? ]क्षा सावदेव । (व्र )ह्मपुरीय ई[ ? ]क्षा । दिसिकेसिसुत० ईक्षी छे डा। तथा त्रा[ब्राह्मण५३ मद[ धुसूदनसुतपंडित० सोमरवि महाजनमोढ श्रेष्टि" नानसुत० श्रेष्टि० सूपा। कल्य०श्रे५४ प्टिःखेता । प्राग्वा० श्रेष्टिधरणिग श्रेष्टि० कुदासुत० गांदेव । गूर्ज'महाजन [+ ]ष्टि५५ यजके ॥ कूपं खलकं कस्थ[ च्छ ]कं गोपथं गोप्रचारं भोक्तव्यं च ॥ दूतः स्वयं ॥ धर्मवहि. ५६ कायां संचरितं चाज्ञातं ॥छ ॥ श्रीः ।। ॥ १ वायो सहिता २ 46 शो पाहतेयतुं नया. ३७६४-६५० भैरान पायन यानीह. ४ वांया नरेन्द्रनानि ५ पाय निर्माल्यवान्त०६ पानातय ते भने पछी माया त ने सुधारे। छ ७ वामानस्थली म धु ३५ वाम १५सयुछे. ८ मेटले स्थानाधिकारि भयया स्थानापति (स्थानपति ने पत्र) तेना पछीना पतिभातेभ. आय योगिन् १० सयु रूपन Pati ભૂલથી લખાઈ જણાય છે. ૧૧ આંહિ અને નીચે જ્યાં આવે છે ત્યાં વાંચે ૧૨ એટલેઝવાટ. ૧૩ એટલે ગુર્જર અથવા વધારે સંભવિત અગર ૧૪ આ વિસર્ણ અધુર કેતરે છે; માત્ર તેને નીચેના ભાગ બરાબર કાતરેલા છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy