SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નં. ૧૩૯ ભીમદેવનું દાનપત્ર વિક્રમ સંવત્ ૧૦૮૬ કાર્તિક સુદ ૧૫ अक्षरान्तर पतरं पहेलु १० विक्रम सम्बत १०८६ कार्तिक शुदि १२ अघेह श्रीमदणहिल.. २ पाटके समस्तराजावलीविराजितमहाराजाधिराजश्रीभी. ३ मदेवः स्वभुज्यमानकच्छमंडलांतःपातिघडहडिकाद्वादश४ के मसूरगामे समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्निवा५ सिजनपदांश्च बोधयत्यस्तु वः संविदितं यथा अद्य कार्ति६ कीपर्वणि भगवंतं भवानीपतिमभ्यर्य कच्छमंडलमध्यव७ तिनवणीसकस्छानविगताय आचार्यमगलशिवसता८ य भट्टारक आजपालाय सहिरण्यभागः संदडदसापराध ९ सादायसमेत उपरिलिखितमसूरग्रामः शासनेनोद१० कर्वमस्माभिः प्रदत्तो यस्य पूर्वस्यां दिशि धडहडिकाया११ मो दक्षिणस्यां ऐकयिकाग्रामः पश्चिमायां धरवद्रिकाग्राम १२ उत्तरस्यां प्रझरिकाग्राम इति चतुराघाटोप पतरूं बीजें १ लक्षितं मसूरग्रामं मत्वा तन्निवासिभिर्यथादिय२ मानभागभोगादि सच सर्वदा आज्ञाश्रवण३ विधेयैर्भूत्वाऽस्मै आजपालाय समुपनेतन्यं सामा४ न्यं चैतत्पुण्यफलं वुध्वाऽश्मद्वंशजैरन्यैरपि भाविभो५ क्तुभिरश्मप्रदत्तधर्मदायोयमनुमंतव्यः पाल. ६ नीयश्च उक्तं च भगवता व्यासेन षष्ठिं वर्षसहश्राणि ७ स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमंता च तान्ये८ व नरकं वसेत् लिखितमिदं कायस्छकांचनसुते [न] ९ वटेश्वरेण दूतकोऽत्र महासांधिविग्रहिकश्रीचंड१० शा इति मंगल महाश्रीः श्रीभीमदेवस्य ११ स्वरजी .... ... ... स्थापीत *७. मे.वा.५. १४३ 31. यु४२, पतरांनु भा 'x'2. सिपि मायान वनागरी आधीपासे ड, न, द्ध, ध, स्य नां प्राचीन ३५ना ग . स्थिति सुरक्षित छ. अक्षत२ नारायण शास्त्रीमे भारी म तले तैयार यु. ५.८ पायो दशापराधः, ५.१० उमेरे। आघाटाः ५.११ धरवद्रिका मां वद्रि संशयवाणुछ. ५.४ वायो युद्धास्मद्वं पं. ५ पायो स्मत्प्रद ५.१ यांचा षष्टिं वर्षसहस्राणि ५.८ पायो नरके; પં. ૧' આ પંક્તિમાં અક્ષરે અર્વાચીન અને પછીથી ઉમેરેલા છે. મારી ધારણા પ્રમાણે, આ વાક્ય જેવાણીઆના કબજામાંથી આ પતરાંએ મળ્યાં હતાં તેને ત્યાં આ પતરાંએ ગીરો મુકાયા સંબંધી સૂચન કરે છે. અને लेनोमर्थ १५२१७' सुति-मायार्थ मथवा पालणे (भा परमा) स्थाnaiछ--मेम थाय छे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy