SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मूलराज १ लानां बालेराना पतरां अक्षरान्तर पहेलुं पत्त १ ॐ' संवत् १०५९ माघ शुदि १५ आह श्रीमद गहिलपाट २ के राजावली पूर्ववत् परमभट्टारक महाराजाधिराज ३ परमेश्वरश्रीमूलराजदेवः स्वभुज्यमान सत्यपुरमंड ४ लतः पातिवरणकग्रामे समस्तराजपुरुषान् वा ( त्रा )ह्मणोत्तरां ५ स्तन्निवासिजनपदांश्च वो ( वो )धत्यस्तु वः संविदितं यथा अ६ द्य सोमग्रहणपर्व्वणि चराचरगुरुं भगवंतमंवि ( बि ) कापति - ७ मभ्यर्च्य मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये उपारे८ लिखितवरणकग्रामोयं स्वसीमापर्यंतः सवृक्षमाला ९ कुलः सकाष्ठतृणोदकोपेतः सदंडदशापराधः श्री१० क ( नू ) यकुब्ज (ब्ज) विनिर्गताशेषविद्यापारगतपोनिधि बीजुंपतरूं ११ श्रीदुर्लभाचार्यसुताय श्रीदीर्घाचार्याय शास १२ नेनोदकपूर्व्वमस्माभिः प्रदतेति मत्वा अस्मद्वंशजैर १३ परैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्म्मद ायोयमनुमं १४ तव्यः पालनीयश्च । अस्य च ग्रामस्य पूर्व्वस्यां दिशि घणा१५ ग्रामो दक्षिणस्यां गुंदाउकग्रामः पश्चिमायां वोढग्राम १६ उत्तरस्यां मेत्रवालग्राम इति चतुराघाटोपलक्षितो - १७ यं घाघलीकूपत्रिभागोदकेन सह दत्तः ॥ उक्तं च भगव १८ ता व्यासेन ॥ षष्ठिर्व्वर्षसहस्राणि स्वग्र्गे तिष्ठति भूमिदः । आच्छे १९ चा चानुमंता च तान्येव नरकं ( के) वसेत् ॥ लिखितमिदं सा ( शा ) सनं २० कायस्थकांचनेन ॥ दूतोत्र महत्तम श्रीशिवराजः ॥ -- २१ श्रीमूलराजस्य ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १३ १ म्रियेविना . २ 'आ' नी मात्रा महारक भां भूणर्मा साई गयेला लागे छे 3 पुष्पनी આકૃતિ ચીતરેલી છે.
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy