SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इंद्रराज ३ जानां बे दानपत्रो १२७ १४ भवत्परमधाम्नि पदे पितृव्यः श्रीकृष्णराजनृपतिः प्रथितप्रतापः ॥ [ ८* ]दि क्सुन्दरीवदनचान्दनपत्र१५ भंगलीलाय[ म ]निघनविस्तृतकान्तकीर्तेः ॥ श्रीराष्ट्रकूटकुलशैलमलंकरिष्णोस्त स्माद - १६ निरुपमो निरवद्यशौर्यः ॥ [ ९* ]कीर्तेः' कुन्दरुचः समस्तभुवनप्रस्थानकुंभः सितो लक्ष्म्याः बीजं पतरूं--प्रथम बाजु १७ लक्ष्म्याः पाणितले विलासकमलं पूर्णेन्दुविभ्वाति । एक कंपितकोसलेश्वरकरा दाच्छिन्नमन्यत्पु१८ नर्येनोदीच्यनराधिपाद्यश इव श्वेतीतपत्रं रणे ॥ [ १०x ] तस्माल्लेभे जगत्तुंगो जन्म सम्मानि१९ त [ द्विज ]: । सोपि श्रीवल्लभं सूनुं राजराजमजीजनत् ॥ [ ११%] निमनां [य]श्चलुक्याँधौ रट्टराज्यश्रि२० यं पुनः [*]पृथ्वीमिवोहरन्धारो वीरनारायणो भवत् ॥ [ १२४ ] समूलोन्मू. तितस्तम्वान्दण्डेनानी२१ तकन्टकः । योर्दहद्वेषिणश्चण्डचलुक्यांश्चणकानिव ॥ [१३+ ] [ "उच्चै श्चल क्यकलकन्दलकालके. २२ तोस्तस्मादकृष्णचरितोजनि कृष्णराजः । पीतापि कर्णपुटकैर [ स ] कृज्जने [न कीर्तिः परिभ्र२३ मति यस्य शशाङ्ककान्तिः ॥ १४-- । उद्यद्दीधितिरत्नजालजटिलं व्याकृष्ट मीदृग्धनुः (1) क्रुद्धेनोप२४ रि वैरिवीरशिरसामेवं विमुक्ताः शराः । धारासारिणि से[ न्द्र चापवळये यस्ये२५ स्थ[ म ] द्वाँगमे ग [ज ] गुर्ज [र ] सङ्गरव्यतिकरं जीर्णो जनः श[स] ___ति ॥ [ १५+ ] अंजनि जनि२६ तभङ्गो वैरिव [न्द ] स्य तस्मादधरितमदनश्रीः श्रीजगत्तुंग [ दे ] व[ : । ध्व] जसरसि २७ जशंखप्रोल्लसच्चक्रपाणिविभवविजितविष्णुवल्लभो वीर [ल ] म्याः॥ [१६] [आ ] सीत्कोप्य૧ છંદ શાર્દૂલવિક્રીડિત ૨ વિસર્ગનાં બે મીંડાંમાંથી એક મીંડું ભૂલાઈ ગયું છે. ૩ પુનરૂક્તિ છે. ૪ વાંચો વિખ્ય ૫ બેતાલપત્ર માંથી કતરનારે સુધારેલું છે. , ઈદ આ લોક તથા પછીનાં બે કેને अनु१५ ७ पायेक्याब्धौ. ८ न्वीरो ५५ २४५ पायन छे. पाया स्तम्. १० पायो दहवेषि. ११ पसंतति १२ छ शापिकात १३ पायो मब्दागमे, १४ वांया शंसति ૧૫ ઇદ માલિની શકે છે આ મોક તથા પછીનાને શાર્દૂલવિક્રીડિત For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy