SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० गुजरातना ऐतिहासिक लेख ८ विपटनसीमा। उत्तरत वसुहारिकग्रामसीमा । एवं चतुराघाटनोपलक्षित सोवंश सपरिक९ र ससीमापार्यन्त सवृक्षमालाकुल सदन्डदशापराधः सधान्यहिरन्यादेयोचाटभट प्रवेस्य वातेत्तरी१० यः सर्वराजकीयानामहस्तप्रक्षेपणीयो आचन्द्रार्कार्णवक्षितिसरिपतममका लीनः पूर्वदत्तदे११ वदायब्रह्मदायरहितोभ्यन्तरसिध्या सकनृपकालातीतसवत्छरशतेस्वष्ठसु दहोतरेषु. चैत्रे अमावा. १२ स्या सूयग्रहणपर्वणिः स्नात्योदकातिसर्गेण वलिचरुवैश्वदेवामिहोत्रानुष्टानादिकृ___ योछर्पणार्थ१३ प्रतिपादितस्तदसुतया ब्रह्मदायथित्या भूज्जतो भोजयत कृशतो कर्षयत प्रतिदि शतो वा न केनापि १४ परिपंथना कार्याः तथागामिनृपतिभिरष्मद्वशजैरन्येा सहस्रमेकेन पालनीयो द्रमोश्च १५ तृभि स्कन्धकै देया प्रथमं भाद्रपदे द्वितीय कार्तिके तृतीय माघेः एभि स्थित्या सर्वराजकी१६ यै पालनीयः न केनापि परिपन्थना कार्याः आगामिनृतिभिरष्मद्वश पतरूंः त्रीज़ १ जैरन्यैर्वा सामान्य भूमिदानफलामित्यवधार्य विद्युलोलान्यनत्यैस्वर्याणि तृणाग्रलग्नज२ लविन्दुचंचलं च जीवितमाकलज्य स्वदायनिविशेसो अष्मदायोनुमन्तव्य पालयित३ व्यश्चः यश्चाज्ञानतिमिरपटलवृतमतिरात्छिद्यदाछिद्यमानमोदेतः स पञ्चभिर्महापा तकैरुप[प]४ तकैश्चः सयुक्त स्यः उक्तं च भगवाता वेदव्यासेन व्यासेन [ ॥] षष्टिज़र्षसह स्राणि स्वर्गे तिष्ठति भूमि५ द[1] आत्छत्ताः चानुमत्ता च तान्येव नरके वसेः [॥ ] अमेरपत्य प्रथम सुवर्ण भूर्वैष्णवी सूर्यसुताश्च गावः [1] लोक १५ त्रीपति५; भू भरारीत तय .-५.१%; कोटरावासिन ।तरनारे कोटरावासिन भांशी सुपारडुं छे. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy