SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०n गुजरातना ऐतिहासिक लेख ३३ स्या कीर्तिस्तृलोक्यान्निजभुवनभरं' भर्तुमासीत्समर्थः पुत्रश्चास्माकमेकस्सकलमिति कृतं जन्म धनैरनेकैः [1] किं कर्तुं स्थेयमस्मिन्निति विम३४ लयश पुण्यशोपानमार्ग' स्वर्गप्रोत्तुंगसौधैं प्रति रदनुपर्मः कीर्तिप्रे( मे )वानु. ___ यात्तः(तः) ॥ [३५] वन्धूनी बन्धुराणों मुचितनिजकुले पूर्वजानां प्रजानी जाता३५ नां वल्लभानां भुवनभरितसत्कीर्तिमूर्तिस्थिता [] त्रातुं कीर्ति सलोकां कलि. कलुषमथो हंतुमतो रिपूणां श्रीमीन्सिहासनस्थो वुधनुतचरितोमोघव. ३६ प प्रशस्ति ॥ [३६] त्रातु नम्रान्विजेतुं रणशिरसि पैरान्प्राथकेभ्यः (1) दातं निव्वोढुं रूढिसत्यं धरणिपरिवृढो नेदृशोन्यः[1]इत्थं प्रोत्थाय र२. 4 पृथुरवपद. ३७ ढक्कादिमन्द्रप्रघोषो यसोन्द्रस्येव नित्यं ध्वनति कलिमलध्वन्सैिनो मन्दिरामे ।। [३७ ] दृष्टातन्नवराज्यमूजि[त ] वृहद्धर्मप्रभौवं नृपं भूयं षोडशराज्य ३८ वत्कृतयुग प्रारम्भ इत्याकुलः[। ]नश्यन्नन्तरनुप्रविश्य विषमो मायामयोसौ कलिः ___ सौमन्तान्सचिवन्स्ववान्धवजनानक्षोभयत्स्वीकृताम् ॥ [३८] ३९ शठमत्रं प्रविधाय तूटशपथैरोशस्वतंत्रौं स्वयं विनिहत्योचितयुक्तकारिपुरुषान्सचे __ स्वयंपाहिणः [। परयोपिदुहिती स्वसेति न पु४० नभेंद पशूनामिव प्रभुरेवं कलिकालमित्यवसितं" सद्वृत्तमुधृत्तः । [३६]वितत महिमधान्नि व्योम्नि संहृत्य धाम्नामितवति महतीन्द्रोर्मण्ड४१ रु ताराकाश्च [ 1 ]उदयमहिमभाजो प्राजितास्सप्रतापे विरतवति विजिह्माश्चोर्जि. ____ तास्तावदेव( :)* ॥ [ ४० ] गुरुवुधमनुयातस्सार्यपातालमल्ली. ४२ दुदयगिरिमहिम्नो रट्टमार्तण्डदेवः । पुनरुदयमुपेत्योधृत्ततेजस्विचक्र प्रतिहतमथ कृत्वा लोकॅमेक पुनाति ॥ [ ४१ ] राजात्मा मन एव तस्य ४३ सचिवस्सामन्तचक्रं पुनस्तनीत्येन्दियर्वर्ग एष विधिवद्वागादयस्सेवकाः [। ]देह स्थानमधिष्ठित स्वविषयं भोक्तु स्वतन्त्रः क्षमस्त पाया व्याप्ता २ पाय स्खलोकौनिज 3 पायो जन्म ४ वयो कर्तुं ५ पाया स्थय ६ पाया सोपान ७ वाया सौधं ( यांच्या यद ८ मा भने पछीना मे साउनसम्प। १० पाये। बन्धूनां ११ पाया बन्धुराणां १२ मणमा जानाम्प्रजानां 2 15वांच्या मूर्तिस्थितानाम् १४ पाया कीर्ति १५ वाय। सिहा १६ वाया बुध १५ वाया वर्षः प्रशास्ति १८ पायात्रा १४ वाया न्प्रार्थकेभ्य २० समर्थः शनी उभे३। ४२।. २१वाय। यस्ये २२ पायो ध्वंसिनी २७ बांये। बृह २४ पायो भूयः २५ वायो युगप्रारम्भ २६ वाया न्सचिवान्स्वबाग्धव भने स्वीकृतान २७ ७६ शाalast २८ पायो मन्त्र २८ वायो कूट 30 पाय स्वतंत्राः 3' वांय। षिदुहि ७२ पायो काल इत्य 33 पायो मुहत्ततः ३४ भत्तेविलित ६ ३५ पाया तारकाश्च ३६ मा तया ५०ीन। सानोमानी वाया बुध ३८ वाय। रसोर्य. १४ या त्योहन ४. पाया मेकः पयो स्तन्त्रीत्येन्द्रिय ४२ वायो धितः ५३ वाय। भोक्तुं. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy