SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमोघवर्ष १ लानां संजाननां ताम्रपत्रो अक्षरान्तर पतरूं पहेलं १ औं [॥ ] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुक लया कमलंकृतं ।। [१] अनन्तभोगस्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचल[1] २ [राट्रकूटोच्छ्रितवंशपूर्वजः स वीरनारायण एव यो विभुः ।[ । २ ] तदीयवी व्यतयादवान्वये क्रमेण वा विव रत्नसंचयः [1] वभूर्व गोविन्दमहीप्रतिभुवैः ३ प्रसाधनो पृच्छकराजनः ॥ [३] वार यः कौस्तुभरत्नविस्फुरद्गभस्तिविस्तीर्ण मुरस्थलं ततः [। ] प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवाभितस्तटं ॥ [४ ] मनांसि ४ यत्रासमैयानि सन्ततं वचांसि यत्कीर्तिविकीर्तनान्यपि । शिरांसि यत्पादनतानि वै रिणां यशासि यत्तेजसि नेशुरन्यतः ॥[५] धनुस्समुत्सारितभूभृता मही प्रसारिता ५ येन पृथुप्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलेन सकर्कराट् प्रभुः ॥ [६] इन्द्रराजस्ततोगृह्णात् यश्चालुक्यनृपात्मजां [ 1 ] राक्षसेन विवाहेन रणे खे६ टकमण्डपे ॥ [ ७ ] ततोभबद्दन्तिघटाभिमईनो हिमाचलादास्थितसेतुसीमतः[1] ___ खलीकृतोद्वृत्तमहीपमण्डलः कुलाग्रणीर्यो भुवि दन्तिदुर्गराः ॥ [ ५ ] हिरण्य७ गर्भ राजन्यैरुजयन्या यदासित ।। प्रतिहारीकृतं येन गुर्जरेशादिराजक ॥[६] स्वयंवरीभूतरणांगणे ततस्स नियंपेक्षं शुभतुंगवल्लभः । चकर्षचालक्यकलश्री ८ य” वाद्विलोलपालिध्वजमालभारिणीं ॥ [ १० ] अयोध्यसिंघासनाचामरो. र्जितस्सितातपत्रोप्रतिपक्षराज्यभाक् [1] अकालवर्षों हतभपराजको बभूवै राज९ रिषिरशेषपुण्यकृत् ।। [ ११ । ततः प्रभूतवर्षोभूद्धारावर्षस्ततश्शरैर्द्धारावर्षायितं" येनसंग्रामभुवि भूभुजा ॥ [ १२ ] युद्धेषु यस्य करयालनिकृत्तशत्रुमूकि वोष्णरुचिरासवपान१० मतः । आकण्ठपूर्णजठरः परितृप्तमृत्युरुद्वारयन्निव स काहलधीरनादः । [१३] गङ्गायमुनयोर्मध्ये राज्ञो गौडस्य नश्यतः [1] लक्ष्मीलीलारविन्दानि श्वेतच्छ त्राणि यो हरेत् ।। [१४] ११ व्याप्ता विश्वम्भरान्तं शशिकरधवला यस्य कीर्ति समन्तात् स्वच्छंकालिमुक्ता. फलशतशफरानेकफेनोम्मिरुपैः । पारावारान्यतीरोत्तरणमविरलं कुर्वतीय प्रयाता स्व. ૧ મૂળ પતરા ઉપરથી. ૨ ચિહ્નરૂપે છે. ૩ છંદ અનુટુમ્ ૪ વાંચે યુરા? ૫ છું ક્લાક અને पछीना थाना पसंतति पायो बभूव ७ पाया महीपतिर्भुवः ८ पाय प्रसाधन ९ पायो राजनन्दन ૧૦ વાંચો ઢામાર ૧૧ વાંચી ચત્રાસ ૧૨ વાંચો થાWાથથા ૧૩ છંદ અનુણ્ય ૧૪ ઇદ વંશપથવિલ ૧૫ વાંચે यिन्यां. १९७६ अनुष्टु५ १७ वायो धियं १८ बला; भारिणी १८ मा भने पछीना ने छ पंसस्यविस २० पाया सिंहासन २१ पाया बभूव २२ पाया राजर्षि २३ या शरः । धारा २४६ अनुष्४५ २५ पायो पानमत्त २६ पसंततिक्षा २७ पाया हरतू २८ पांगा कीर्ति २४ पाय। च्यालि भनेर For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy