SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्रो ३५ नां ॥ [ २७ ] दानेन मानेन सदाक्षया वा वीर्येण शौर्येण च कोपि भूपः । एतेन तुल्योस्ति न वेत्ति' कीर्त्तिः सकौवकां भ्राम्यति य[ स्य ]लोके ॥ [ २८ ] ३६ [ स्वेच्छा ]गृहीतविषया [ न्] दृढसंघभाजः प्रोद्वैतदृप्तरथ शुल्किकराष्ट्रकूटां उत्खातख [ ड्ङ्ग ] निजवाहवलेन जित्वा योमोघव ३७६ इति राज्यपदे व्यधत्त || [ २९ ] पुत्रीयतस्तस्य महानुभावः कृतो कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो व बीजुंपतरूं बीजी बाजु ३८ सूनुर्धुवराजनामा || [ ३० ] चंद्रो जडो हिमगिरिः सहिमः प्रकृत्या वातश्च लश्च तपनस्तपनस्वभावः । क्षारः प ३२ योधिरिति तैः सममस्य नास्ति येनोपमा निरुपम ( 1 ) स्तत एव गीतः ॥ [३१] रणसरस खड्गघातैर्वल ४ मदण्डम्पराङ्मुखीकृत्य । शस्त्रशतशुद्धदेह ] स्वर्गमगादेक ए[ वा सौ ॥ [ ३२ ] तस्याशेषनराधिपहृतय ४ शसः स्वर्गलोकगतकीर्तेः श्रीमानकालवर्षस्तन [ य स्समभूत्कुलालवः ॥ [ ३३ ] वल्लभमाराक्रान्तं विध ४२ [ टि ] तदुष्टान्वजी " [ र्वि ]वर्गेण । पितृपर्यागतमचिरान्मण्डलमध्यासितं [[ न ] ॥ [ ३४ प्रियवादी सत्यध[ न ] श्री ४२ माननुजीविवत्स लोमानी । प्रतिपक्षक्षोभकरः शुभतुंगः शुभकरः सुहृदां ॥ [ ३५ • ] तस्मिन्वर्गभूते गुण४४ वति गुण गुणाधिकप्रीतिः । समभूद्भुवराजसमो ध्रुवराजस्तुष्टिकृलोके ॥ [ ३६ ] इतोभिमुख त ४५ [ ] त्वगौर्जराणाम्बैलं इतोभिमुखवल्लभो विकृतिमागता बान्धवीं । इतोनुजविक ४६ व्र्वितं सममगात्समस्तम्भयादही स्फुरणमद्भुतं ( 1 ) निरुपमेन्द्र खड्गस्य ते ॥ [ ३७ ] गूंर्जरवलमतिवलेवें ४७त्समुद्यतं वृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥ [ ३८ ] यश्चाभिषिक्तत्मांत्रः वेति २ प सकौतुका उपाय दृप्ततर ४ वटा वर्षाचरात्स्वपदे ( आन वडोदरान पतरां प्रभारी) व लव १० पाय दुशनुजीवांन्या गुणवान १२ पाय भूद्ध्रुव १३ बान्धवा: ७ पांयो क्लब १८ वाहित 2. 3 < For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ७७ पाय बाहुबलेन वांया मोघ बभूव ૮ વાંચા શિરતિ ૯ વચ प्रबल १४ वाणां बलमित वा मात्र
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy