SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना राष्ट्रकूट राजा ध्रुव २ जानुं ताम्रपत्र चोथं पतरूं-पहेली बाजु ३४ देयोचाटभटप्रवेश्यः सर्व्वराजकीयानामहस्तप्रक्षेपणीय आचन्द्रार्कीर्ण३५ वक्षितिसरित्पतसमकालीनः पुत्रपौत्रान्वयनसोपभोग्यः पूर्वप्र३६ दत्तदेवदायरहितोभ्यन्तरसिध्या शकनृपकालातीतसंवत्सरशतेषु सप्त३७ सु सप्तपञ्चाशदधिकेषु कार्तिकशुद्धपञ्चदश्यां महाकार्तिकीपर्वणि स्नात्वाद्यो दकाति३८ सम्र्गेण बलिचरुवैश्वदेवाग्निहोत्रातिथिपञ्चमहयेज्ञकृयोत्सर्पणार्थ प्रतिपादि३९ तो यतोस्योचितयाब्रह्मदायस्थित्या भुंजतो भेजेयतः कृषतः कर्षयतः प्रतिदिश४० तो वा क केनचित्परिपन्थना कार्या तथागामिनृपतिभिरस्मद्वंश्यैरन्यैर्वासामा४१ न्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्यैश्वर्याणि तृणाप्रलमजलविन्दुचञ्च४२ लञ्च जीवितमाकलस्य स्वदायनिर्विशेषोयमस्मदायोनुमन्तव्यः परिपालयित४३ तश्च यश्चाज्ञानतिमिरपटलावृतमतिराच्छिद्यादाच्छिद्यमानक वाऽनुमोदेत स प- . ४४ श्चभिर्महापातकैरुपपातकैश्च संयुक्तः स्यात् । इत्युक्तञ्च भगवता वेदव्यासेन व्या४५ सेन [॥ ] पष्टिंवर्षसहस्राणि स्वम् तिष्ठति भूमिद आछेत्ता चानुमन्ता च तान्येव नर[क्ते ] ४६ वसेत् । [ १६ ] विंध्याटवीष्वतीयासु शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते भूमिदायं ४७ हरन्ति ये । [१७ ] अग्नेरपत्यं प्रथमं सुवर्ण भूर्वष्णवी सूर्यसुताश्च गावो लोकत्रयं तेन भ४८ वेद् हि दत्तं यx काञ्चनं गाञ्च महीञ्च दद्यात् । [ १८ ] बहुकिर्वसुधा भुक्ता राजभिः सगरादि४९ भिर्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [१९] यानीह दत्तानि ___ पुरा नरेन्द्रनानि १० धर्मार्थयशस्कराणि [1] निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुन राददीत [२०] ६. ३५ वयो क्रमोप. ५. ६ वांया देवदायब्रह्मदाय अने सिद्धया ५.३८ वाय। महायज्ञकियो ५. 36 वांया ब्रह्म भने भोजयतः ५. ४० रायोक ने मन ५. ४२ पायो कलय्य भने मन्तव्य ५. ४३ पांया व्यथ, ५.४४ वायो वेदव्यासेन. ५.४५ वांया षष्टिं वर्ष, भुमिदः । आच्छेत्ता भने नरके ५. ४६ वांया वासिनः । १. ४७ पाये। भूष्णवी मने गाव, ५. ४८ वाय। बहुभिर्व. ५.४५ वाय। भिः । यस्य. के.३२ For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy