SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गष्टकट राजा कर्क २ जानां ताम्रपत्री अक्षरान्तर पहेलं पतरूं-प्रथम बाजु १ ओं [ ॥ संवेोव्याद्वेधसाधाम यन्नाभिकमलं कृतं [ 1 ] हरश्च यस्य कान्तेन्दुल (।) या कमल इतं ।। [ 1 | आसीविषत्ति२ मिरमुद्यतमण्डलामोध्वस्तिन्नयन्नभिमुखो रणशर्वरीषु । ] भूपः शुचिबिधुरिवास्त दिगन्तकीर्ति ३ विन्दराज इतिराजसु रा ]जसिङ्घः ॥ [ र ] दृष्ट्वाचमूमभिमुखी ( । ) सुभटाट्टहासामुन्नामितं ४ सपदि येन रणेषु नित्य[ । ] दष्टाधरेण दधताभुकुटी ललाटे (1) खङ्गं कुलञ्च हृदयं च निजं ५ च सत्वं ॥ [३] खंग कराग्रान्मुखतश्च शोभा मानो मनस्तःसममेव यस्य । महाहवे नाम निशम्य ६ [ स ]घनयरिपूणां विगलत्यकाण्डे ॥ [ ४ | [तं स्यात्मजो जगति विश्रुतदीर्घकीतिरा तिहा७ [रि ] हरिविक्रमधामधारी ] । भूपस्त्रिविष्टपनृपानुकृति कृतज्ञः श्रीकर्कराज इति गोत्रमणिर्बभू८ व ॥ [२] तस्य प्रभिन्नकरटच्युतदानदन्तिदन्तप्रहाररुचिराल्लिखितांसपीठः [1] क्ष्मापः क्षितौ क्षपि९. तशUरभृत्तनूजः सद्राष्ट्रकूटकनकादिरिवेन्द्रराजः ॥ [ ६ ] तस्योपार्जितमहस१० स्तनयश्चतुरुदधिक्लयमालिन्यो भोक्ता भुवःशतक्रतुसदृशः श्रीदन्तिदुर्गराजो भूत [1] [७] ११ कांचीशकेरलनराधिपचोलपाण्ड्य (1) श्रीहर्षवज्रटवि [ भे] दविधानदक्षं । का oर्णाटकं बलमचि१२ न्त्यमजेयमन्यैभृत्य कियाद्भिरपि यः सहसा जिगायें ।। [ ८ ] अभूविभंगम गृहीतनि [शा ] तशस्त्रम १४-- अनु४५ २ वा कलया ३४ पसंततिला, २ मने पान। सो ४ पाया सिंहः ५ वाया બ્રકુટ ૬ વાંચે સર્વે ૭ કંદ ‘ ઉપજાતિ ” ૮ ઇંદ–વસંતતિલકા, આ અને પછીનો લોક ૯ વાંચો રાત્રુ १०ीति. ११ या मालिन्याः २४ यसततिक्षा, सामने ५४ीनानी 13 मामा मामा રાષ્ટ્રકૂટનાં કાવી, બગુમરા, સામાનગઢ અને પઠણના દાનપત્રો કરતાં ક્રિયા પદનો થોડો થોડો ફેરફાર છે. ૧૪ કાવી અને સામાનગઢ લેખોમાં, ડે. યુદ્ધહર અને ડે. કલીટ બને આ શ્લોકને પ્રથમ અક્ષર “સ” વાંચે છે. જ્યારે છે. કિલહાન પૈઠણ દાનપત્રમાં તે જ વાંચન લે છે. પરંતુ તે અક્ષર “અ” હોવાની શંકા જણાવે છે. આપણું પતરાંમાં અપષ્ટ રીતે કરે છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy