________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किंचित्प्रास्ताविकम् ।
इह जगदारम्भात्प्राग्जगतो विचारणायां 'नासदासीनो सदासीत्' 'तम आसीत्तमसा गृहमने प्रकेतं सलिलं सर्वमा इदं' 'अम्भः किमासीत्' इत्यादिश्रुतिवचोभ्यस्तर्कागोचरमेवाखिलं प्रतीयते । ततश्च 'को अद्धा वेद य इह प्रवोचत्कुत आ जाता कुत इयं विसृष्टिः।' इत्यादिविमर्शनोत्तरं 'यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद' इत्येवंरीत्या निर्णयश्च निगममूलक एवेति मानुषप्राणिदुस्तर्यमेव कृत्स्नं खलु । अथापि जगदन्तःपातिमिर्निजप्ररोहमूलगवेषणं खमतिपरिणामावध्यनुमेयमेव । निर्दिष्टरूपजगदभावदशायां च 'स ईक्षत बहुस्यां प्रजायेय' इति श्रुतेः सर्गादावतक्यन्द्रजालिकेन सिसृक्षुणा भगवता स्थावर जंगमं जगत् धर्माधौं च सृष्ट्वाऽखिलव्यवहाराय तत्तच्छब्दानां तेन तेनार्थेन संबन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हिरण्यगर्भादिभ्यः प्रतिपादितास्तैरन्येभ्य इत्येवमुत्तरोत्तरं शब्दार्थप्रतिपत्तिः । एवं परंपरासादितश्रुतिभागा मन्त्रद्रष्टार ईशसृष्टजनतार्थं विशेषतश्च दुःषमानुभावेनापचीयमानमेधायुर्बलादिगुणानामैदंयुगीनमानुषप्राणिनां निःश्रेयसकाङ्गिणः पारिकाङ्क्षिणोऽखिलव्यवहाराय केवलनिगमानामचारितार्थ्य मन्वाना नानासूत्रस्मृतीतिहासादीन्धर्मशास्त्रप्रतिपादकान्निबन्धान्परिकल्पयांबभूवुः।
तथाच 'भारतं पञ्चमो वेदः' इति पञ्चमवेदत्वेन सुप्रतिष्ठितेऽखिलधर्मशास्तरि महाभारते युधिष्ठिरप्रति भीमसेनवचः-'धर्ममर्थ च कामं च यथावद्वदतांवर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः।' इति । स्मृत्यन्तरेऽपि-धर्ममर्थ च कामं च यथाशक्ति न हापयेत् ।' इति । तथा-'न पूर्वाह्नमध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' इति । तत्र निरतिशयानन्दलक्षणस्यात्यन्तिकदुःखनिवृत्तिलक्षणस्य वा मोक्षस्यैव निरुपधीच्छाविषयखात्पुरुषेणाभ्यर्थ्यमानतया मुख्यं पुरुषार्थत्वम् । धर्मादीनां तु तत्साधनमात्रेण । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतएष प्रवृ. त्तिनिवृत्त्यात्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्का वृद्धः-प्रवृत्तिलक्षणे धर्मे फलमभ्युदयो मतः। निवृत्तिसंझके धर्मे फलं निःश्रेयसं मतम् ॥' इति । स्कान्देपि–'धर्मात्सुखं च ज्ञानं च यस्मादुभयमानुयात्। तस्मात्सर्व परित्यज्य विद्वान्धर्म समाचरेत् ॥' इत्यादि पर शतप्रमाणवचोनिचयैर्धर्म एवाखिलस्थितिहेतुत्वेन राद्धान्तितो दरीदृश्यते ॥ तथाच धर्मशब्दं निर्णिनीषुः सुगृहीतनामा भगवान् जैमिनिरसुसूत्रत् “चोदनालक्षणोऽर्थो धर्मः" इति । अनेन सूत्रेण धर्मखरूपं तत्प्रमाणं चोच्यते । न तावद्यागापूर्वोभयनिष्ठा धर्मत्वं जातिः, यागस्य क्रियेच्छान्यतररूपतया क्रियात्वेनेच्छात्वेन च संकरात् । अतोऽपूर्वनिष्ठैव सुखकारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः। अपूर्वमजानतामपि
For Private And Personal Use Only