________________
Shri Mahavir Jain Aradhana Kendra
२४
श्लोकाः
विभागनिह्नवे ज्ञाति विभागभावना ज्ञेया विभावयेन्न चेलिङ्गैः
विमना विफलारम्भः
विराजः सोऽन्नरूपेण विरुद्धं वर्जयेत्कर्म
...
...
...
...
...
विवादयेत्सद्य एव विवादं वर्जयित्वा तु विवादाद्विगुणं दण्डं विवीतभर्तुस्तु पथि विशेषपतनीयानि विश्वेदेवाश्च प्रीयन्तां विषयेन्द्रिय संरोधः विषाग्निदां पतिगुरु विहितस्याननुष्ठानात् वीणावादनतत्त्वज्ञः वृक्षगुल्मलतावीरुत् वृथाक्कसरसंयाव वृथादानं तथैवेह वृद्धबालातुराचार्य
वृद्धभारिनृपस्नात
वृक्षुद्रपशूनां च वायुः पुष्टिकामो वा
वेत्ति सर्वगतां कस्मात् . वेद एव द्विजातीनां वेदलावी यवाश्यब्दं वेदमध्यापयेदेनं वेदं व्रतानि वा पारं वेदाथर्व पुराणानि वेदानुवचनं यज्ञो वेदाभ्यासरतं क्षान्तं वेदार्थविज्ज्येष्ठसामा वेदार्थानधिगच्छेच
वेदाः स्थानानि विद्यानां वेदैः शास्त्रैः सविज्ञानैः
...
...
...
cod
...
...
www
...
...
⠀⠀⠀
...
...
GOO
***
...
...
8
800
...
...
...
...
...
...
...
...
...
याज्ञवल्क्यस्मृतिः ।
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
03.
...
...
...
...
...
...
...
...
...
...
...
...
***
...
...
...
www. kobatirth.org
...
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
श्लोकाः
२३१ | वैणाभिशस्तवार्धुष्य २३१ । वैतानोपासनाः कार्याः
१४४ | वैरूप्यं मरणं वापि
८९ | वैश्यवृत्त्यापि जीवन्नो ३५१ | वैश्यश्च धान्यधनवान्
४३ | वैश्यहाब्दं चरेदेतत्
१२७ | वैश्यात्तु करणः शयां
४७ वैश्या प्रतोदमादद्यात्
१७१
२७८
...
६८ शरणागतबालस्त्री
३१ शरीरचिन्तां निर्वर्त्य
शरीरपरिसंख्यानं
३६१ शरीरसंक्षये यस्य
...
For Private And Personal Use Only
...
...
...
...
वैश्याशुयोस्तु राजन्य
व्यतीपातो गजच्छाया
४६८
व्यत्यये कर्मणां साम्यं ७६ व्यभिचारादृतौ शुद्धिः ३५८ | व्यवहारान्नृपः पश्येत् २८२ व्यवहारान्स्वयं पश्येत् ... ३७२ | व्यवहारांस्ततो दृष्ट्वा
३५० | व्यसनं जायते घोरं ४३७ | व्यासिद्धं राजयोग्यं च ...
५२ व्रजन्नपि तथात्मानं
१५०
...
शक्तस्यानीहमानस्य शक्तितो वा यथालाभं
४७
३६ शक्तोऽप्यमोक्षयन्स्वामी
...
...
Dea
***
...
...
***
२६७ | शक्त्या च यज्ञकृन्मोक्षे...
९४ शतमानं तु दशभिः
३५३
शते दशपला वृद्धिः
११
४४७
शतं स्त्रीदूषणे दद्यात् शयस्तदर्धिकः पाद ६ शंनोदेवीस्तथा काण्डात् १३ | शंनोदेव्या पयः क्षिप्त्वा ३२ | शपन्तं दापयेद्राजा ३६५ शब्दः स्पर्शश्च रूपं च ४७७ | शब्दादिविषयोद्योगं
...
...
...
...
...
...
...
***
9.0
...
...
...
...
***
...
800
...
660
...
...
...
234
...
***
...
***
***
...
...
...
...
600
...
...
...
***
...
600
800
पृष्टम्
...
४८
३०४
३४३
३२७
४९१
... ७१
२५८
३६३
३५७
४६८
४३१
२९
१७
२९
६७
३०
१९
११३
११०
१०२
१९४
२७४
८९
२०२
९६
२९०
३३५
१११
२४७
२८६
२५९
९५
३१
३५८
३५९