________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
षिद्धमाचरता यन्नाशितमनादिष्टमननुज्ञातं वा कुर्वाणेन तथा प्रमादात्प्रज्ञाहीतया वा येन यन्नाशितं स तत्पण्यं वणिग्भ्यो दद्यात् । यः पुनस्तेषां मध्ये चौरराजादिजनिताद्व्यसनात्पण्यं पालयति स तस्माद्वक्षितात्पण्याद्दशममंशं लभते ॥ २६० ॥
अर्धप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ।। २६१ ॥
इयतः पण्यस्येयन्मूल्यमित्यर्धस्तस्य प्रक्षेपणात् राजतो निरूपणाद्धेतोरसी मूल्याद्विंशतितममंशं शुल्कार्थं गृह्णीयात् । यत्पुनर्व्यासिद्धमन्यत्र न विक्रेयमिति राज्ञा प्रतिषिद्धं यच्चे राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धमपि तद्भाज्ञेऽनिवेद्य लाभलोभेन विक्रीतं चेद्राजगामि मूल्यदाननिरपेक्षं तत्सर्वं पण्यं राजापहरेदित्यर्थः ॥ २६१ ॥
मिथ्यावदन्परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यच स व्याजक्रयविक्रयी ॥ २६२ ॥
यः पुनर्वणिक शुल्कवञ्चनार्थं पण्यपरिमाणं निहते शुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्येदं वेत्येवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा ते सर्वे पण्यष्टगुणं दण्डनीयाः ॥ २६२ ॥
तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २६३ ।।
अपिच । शुल्कं हि द्विविधं स्थलजं जलजं च । तत्र स्थलजमर्घप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेदित्यत्रोक्तम् । जलजं तु मानवेऽभिहितम् ( ८२४०४/५/७ । ) - 'पणं यानं तरे दाप्यः पुरुषोऽर्धपणं तरे । पादं पशुश्च योषिच्च पादार्ध रिक्तकः पुमान् ॥ भाण्डपूर्णानि यानानि तार्य दाप्यानि सारतः । रिक्तभाण्डानि यत्किंचित्पुमांसश्चापरिच्छदाः ॥ गर्भिणी तु द्विमासादिस्तथा प्रत्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं नराः ॥' इति ॥ शुल्कद्वयेऽप्ययमपरो विशेषः - 'न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥' इति ॥ तीर्थतेऽनेनेति तैरिः नावादिः तज्जन्यशुल्केऽधिकृतस्तरिकः । स यदा स्थetad शुल्कं गृह्णाति तदा दशपणान्दण्डनीयः । वेशो वेश्म । प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश्च ते प्रातिवेश्याश्च ब्राह्मणप्रातिवेश्याः तेषां श्रुतवृत्तसंपैन्नानां श्राद्धादिषु विभवे सत्यनिमन्त्रणे एतदेव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २६३ ॥
१ यद्राजयोग्यं ख. २ तरो नावादिः ६. ३ संपूर्णानां. ख.
For Private And Personal Use Only