________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खामिपालविवादप्र० १०] मिताक्षरासहिता।
२३९
पूर्वोक्तं दण्डमेवाहति न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव । तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितैमूल्यदानेन क्रीतप्रायत्वात् । अतएव नारदः-गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ॥' इति ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।।
अकामतः कामचारे चौरवद्दण्डमहति ॥ १६२ ॥ पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोमिक्षिते गोपगोमिनोईयोरप्यदोषः। दोषाभावप्रतिपादनं च दण्डाभावार्थ विनष्टसस्यमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे चौरवत् चौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् । (मनुः ८३२३८) -'यत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥' इति दण्डाभावस्थानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् ॥ आवृते पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । (मनुः । २३९)-'वृतिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । छिद्रं निवारयेत्सर्व श्वसूकरमुखानुगम् ॥' इति ॥ १६२ ॥ पशुविशेषेऽपि दण्डाभावमाह
महोशोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥१६३ ॥ महांश्वासावुक्षा च महोक्षो वृषः सेक्ता। उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात्परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि देवराजपरिप्लुताः दैवराजोपहताः सस्यविनाशकारिणो
न दण्ड्याः । आदिशब्दग्रहणाद्धस्त्यश्वादयो गृह्यन्ते । ते चोशनसोक्ताः–'अद• ण्ड्या हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । अंदण्ड्यौ काणकुब्जौ च ये
शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाभिसारिणी । अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च ॥' इति । अत्रोत्सृष्टपशूनामस्वामिकरवेन दण्डयत्वासंभवात् दृष्टान्तार्थमुपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोशादय इति ॥ १६३ ॥
१ गोमिन एव ग. २ मूल्यद्वारेण घ. ३ गोमिनो देयं ख. ४ अदण्ड्याः काणकूटाश्च वृताश्च कृतलक्षणाः इति पाठः । कूटः एकशंगः । कृतलक्षणः प्रतप्तायसेन कृतलाञ्छनः. ५ अमिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी.
For Private And Personal Use Only