________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... १९० ... १९२
१९५
विषयानुक्रमणी। विषयाः
विषयाः जानतः साक्ष्यानङ्गीकारे ... घटदिव्यप्रयोगः ... ... १८३ वर्णिनां वधे अनृतानुजा
अग्निदिव्यविधिः ... ... १८७ अनृतवचने प्रायश्चित्तम्
कर्तुरन्याभिमन्त्रणम् ... १८७ लेख्यप्रकरणम् ६
उदकदिव्यविधिः
विषदिव्यविधिः ... लेख्यद्वैविध्यम् ... ...
कोशदिव्यविधिः ... ... १९४ अन्यकृतलेख्ये विशेषः ... १७४ लेख्ये संवत्सरादीनां निवेशः ... १७४
तण्डुलदिव्यविधिः ...
तप्तमाषविधिः ... १९५ लेख्यसमाप्तौ अधमर्णस्य संमतिः १७४
धर्माधर्माख्यविधिः ... ... १९६ लेख्ये साक्षिणां विशेषः ...
पक्षान्तरेण विधिः ... ... १९६ लेखकसंमतिः ... ...
अन्ये शपथाः खकृतलेख्ये विशेषः
शुद्धिविभावना ... ... १९६ लेख्यारूढणविषये विशेषः बलात्कारकृतलेख्ये विशेषः ...
दायविभागप्रकरणम् ८ तदपवादः ...
... १७६
दायशब्दार्थः ... ... १९७ जीर्णादिपत्रविषये ...
दायो द्विविधः ... ... १९७
१९७ देशान्तरस्थपत्रानयनाय काला
अप्रतिबन्धदायलक्षणम् वधिः
सप्रतिबन्धदायलक्षणम् राजकीयपत्रविषये ... ... १७७
विभागलक्षणम् ... राजकीयजयपत्रविषये
१९७ खत्वनिरूपणम् ... १७७
... सभासदां पत्रविषये
स्तेनातिदेशः ...
१९७
... ... १७७ पञ्चविधहीनविषये ... ... १७७
लौकिकीसत्ताविषये विचारः ... १९७ लेख्यसंदेहे निर्णयोपायाः
यत्र काले येन च यथा विभागः लेख्यस्य पृष्ठे लेखनप्रकारः ...
पितुरिच्छया विभागप्रकारः ... कृस्ने ऋणे दत्ते कर्तव्यता ... १७८
विषमविभागनियमः ... २०१ ससाक्षिके ऋणे कृत्स्ने दातव्ये ...
ज्येष्टपुत्र विषये उद्धारविभागः ...
| विभागकालाः ... कर्तव्यता ... .... १७८
... २०२
समविभागे पत्नीनां विशेषः ... २०२ 'दिव्यप्रकरणम् ७
पुत्रस्य दायजिघृक्षाभावे विशेषः २०२ दिव्यमातृका ... ... १७८ विषमविभागनिषेधः ... २०३ शपथाः ... ... ... १७८ पितृमरणानन्तरं समविभागः ... महाभियोगेषु शङ्कितेष्वपवादः... १७९ विंशोद्धारादिः ... ... ततोऽर्थी लेखयेदित्यस्यापवादः ... १७९ विषमविभागनिषेधः ... अवष्टम्भाभियोगेष्वेवेत्यस्यापवादः १७९ उद्धारविभागे निषेधः दिव्ये साधारणविधिः ... १८० मातृधने दुहित्रधिकारः ... दिव्येषु पूर्वाह्लादिकालाः ... १८१ दुहित्रभावे मातृधने पुत्राधिकारः २०३
... १९७
... १७६
२००
..१७७
२०१
س
س
س
س
س
For Private And Personal Use Only