________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृति।
.. १३९
१
विषयाः . पृष्ठं विषयाः
- पृष्ठं सपणविवादस्थले निर्णयप्रकारः १२९ शिरोमुण्डनादिदण्डाः छलनिरसनप्रकारः ... ... १२९ अङ्कने च व्यवस्था ... छलानुसारिव्यवहारलक्षणम् ... १३० चक्षुनिरोधशब्दार्थः ... १३९ निहतैकदेश विभावने निर्णयप्रकारः १३० कीदृशो भोगः प्रमाणम् ... न्यायाधिगमे तर्कः... ... १३० आगमनिरपेक्षस्य भोगस्य प्रामाण्यं १४० अनेकार्थाभियोगे निर्णयः ... १३१ अनागमोपभोगे दण्डः ... १४० स्मृत्योर्विरोधे निर्णयप्रकारः ... १३१ आगमसापेक्षभोगविषये ... १४० धर्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्ती त्रिविधः स्वीकारः ... ... १४१
निर्णयः ... ... १३२ स्वीकारे नियमः ... ... १४१ धर्मशास्त्रार्थशास्त्रोदाहरणम् ... १३२ पुरुषव्यवस्थया प्रामाण्यव्यवस्थया आततायिहननविषये निर्णयः ... १३२ च आगमविषये दण्डव्यवस्था १४१ द्विजातीनां शस्त्रग्रहणे १३२ अभियुक्ते मृते निर्णयः ... १४२ आततायिनः ... .... १३३ / व्यवहारसिद्धये व्यवहारदर्शिनां अन्योदाहरणम् ... ... १३३ / बलाबलम् ... ... १४२ अन्यथाकरणे प्रायश्चित्तम् ... १३३ प्रबलदृष्टव्यवहारविषये ... १४३ प्रमाणचतुष्टयम् ... ... १३३ | मत्तोन्मत्तादिभिर्निर्णीतव्यवहारप्रमाणभेदाः ... ... १३३ विषये.
१४३ मानुषदिव्यप्रमाणग्रहणे निर्णयः १३४ गुरुशिष्यपितृपुत्रादीनां व्यवहारतत्रोदाहरणम् ... ... १३४ ... १३४ विषये।
१४३ दिव्यप्रमाणग्रहणे निषेधः ... १३४ स्त्रीभर्तृव्यवहारविषये ... १४३ तदपवादः ... ... १३५) खामिदासव्यवहारविषये ।... १४४ लेख्यादीनामपि क्वचिनियमः ... १३५ /
१४४ प्रमाणबलाबलविचारः ... १३५ | गोपशौण्डिकादिस्त्रीणां व्यवहारे १४४ आध्यादिषु पूर्वोत्तरक्रियानिर्णयः १३६ परावर्त्यद्रव्यविषये निर्णयप्रकारः १४४ दशविंशतिवर्षापभोगे निर्णयः ... १३६ / तत्र कालावधिः ... अनागमोपभुक्तौ दण्डः ... १३७ | तत्र नृपतिभागः ...
... १४४ अस्वत्वस्य दाने दण्डः ... खाम्यनागमविषये ... ... दशविंशतिवर्षोपभोगे हानेरपवादः निधिप्राप्तौ निर्णयप्रकारः ... १४५ उपनिक्षेपलक्षणम् ... ... १३७ ब्राह्मणस्य निधौ प्राप्ते निर्णयः ... १४५ आध्यादीनां हर्तुदण्डः ... १३८ | ब्राह्मणभिन्नस्य निधौ लब्धे निर्णयः १४५ दण्डपरिमाणम् ...
अनिवेदितनिधिविषये निर्णयः १४५ दण्डप्रकाराः ___... १३८ धनस्वामिन्यागते निर्णयः ... १४५ धनदानाशक्तौ दण्डप्रकारः ... १३८ | तत्र राजभागः ... ... १४५ उत्तमसाहसदण्डखरूपम् ... १३८ चौरहतद्रव्यविषये ... ... १४६ ब्राह्मणस्य वधदण्डनिषेधः ... १३८ | चौरहतद्रव्यापहारे राज्ञो दोषः ... १४६
.... १४४
१३७
१३८
For Private And Personal Use Only