SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७४ www.kobatirth.org एज् (दीप्तौ, भ्वादिगण, आत्मने, लुङ्) ऐजिष्यत ऐजिष्यथाः ऐजिष्ये एज् (कम्पने, भ्वादिगण, परस्मै, लट्) एजति एजसि एजामि संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली ऐजिष्येताम् ऐजिष्येथाम् ऐजिष्यावहि एजतः एजथः एजावः एज (कम्पने, भ्वादिगण, परस्मै, लोट्) एजाञ्चकार एजाञ्चकर्थ एजाञ्चकार एजतु एजताम् एज एजतम् एजानि एजाव एज (कम्पने, भ्वादिगण, परस्मै, लङ्) ऐजत् ऐजताम् ऐज: एजतम् एजम् एजाव एज् (कम्पने, भ्वादिगण, परस्मै, विधिलिङ्) एजेत् एजे: एजेयम् एज् (कम्पने, भ्वादिगण, परस्मै, लिट्) एजेताम् एजेतम् एजाव एजाञ्चक्रतुः एजाञ्चक्रथुः एजाञ्चकृव एज् (कम्पने, भ्वादिगण, परस्मै, लुट्) एजिता एजितासि एजितास्मि एजितारौ एजितास्थः एजितास्वः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ऐजिष्यन्त ऐजिष्यध्वम् ऐजिष्या महि एजन्ति एजथ एजामः एजन्तु एजत एजाम ऐजन् ऐजत एजाम एजेयुः एजेत एजाम एजाञ्चक्रुः एजाञ्चक्र एजाञ्चकृम एजितार: एजितास्थ एजितास्मः
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy