________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
एज् (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
ऐजिष्यत
ऐजिष्यथाः ऐजिष्ये
एज् (कम्पने, भ्वादिगण, परस्मै, लट्)
एजति
एजसि
एजामि
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
ऐजिष्येताम् ऐजिष्येथाम् ऐजिष्यावहि
एजतः
एजथः
एजावः
एज (कम्पने, भ्वादिगण, परस्मै, लोट्)
एजाञ्चकार एजाञ्चकर्थ
एजाञ्चकार
एजतु
एजताम्
एज
एजतम्
एजानि
एजाव
एज (कम्पने, भ्वादिगण, परस्मै, लङ्)
ऐजत्
ऐजताम्
ऐज:
एजतम्
एजम्
एजाव
एज् (कम्पने, भ्वादिगण, परस्मै, विधिलिङ्)
एजेत् एजे: एजेयम्
एज् (कम्पने, भ्वादिगण, परस्मै, लिट्)
एजेताम् एजेतम्
एजाव
एजाञ्चक्रतुः
एजाञ्चक्रथुः
एजाञ्चकृव
एज् (कम्पने, भ्वादिगण, परस्मै, लुट्)
एजिता एजितासि एजितास्मि
एजितारौ
एजितास्थः
एजितास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ऐजिष्यन्त ऐजिष्यध्वम्
ऐजिष्या महि
एजन्ति
एजथ
एजामः
एजन्तु
एजत
एजाम
ऐजन्
ऐजत
एजाम
एजेयुः
एजेत
एजाम
एजाञ्चक्रुः
एजाञ्चक्र
एजाञ्चकृम
एजितार: एजितास्थ
एजितास्मः