________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली
एज् (दीप्तौ, भ्वादिगण, आत्मने, लङ्)
ऐजत
ऐजेथाः ऐजे
ऐजेताम ऐजेथाम् ऐजावहि
एज (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्)
एजेत
एजेथाः एजे
एजेताम्
एजेयाथाम् एजेवहि
एज् (दीप्तौ, भ्वादिगण, आत्मने, लिट्)
एजाञ्चक्रे एजाञ्चक्रषे
एजाञ्चक्रे
एजाञ्चक्राते
जाञ्चक्रा एजञ्चक्रवहे
एज् (दीप्ती, भ्वादिगण, आत्मने, लुट् )
एजिता
एजिता
एजिताहे
एजितारौ एजितासाथे एजितास्व
एज (दीप्तौ, भ्वादिगण, आत्मने, लट्)
एजिष्यते एजिष्यसे एजिष्ये
एज (दीप्तौ, भ्वादिगण, आत्मने आशीर्लिङ)
एजिषीष्ट
एजिषीष्ठाः एजिषीय
एजिष्येते एजिष्येथे एजिष्याव
एजिषीयास्ताम्
एजिषीयास्थाम् एजिषीवहि
एज् (दीप्ती, भ्वादिगण, आत्मने, लुङ्)
ऐजिष्ट
ऐजिष्ठाः ऐजिषि
ऐजिषाताम
ऐजिषाथाम्
ऐजिष्वहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ऐजन्त ऐजध्वम
ऐजामहि
एजेन् एजेध्वम्
एजे
एजाञ्चक्रिरे एजाञ्चक्रिढ़वे
एजाञ्चक्रमहे
एजितार:
एजितावे एजितास्महे
एजिष्यन्ते
एजिष्यध्वे
एजिष्यामहे
एजिषीरन् एजिषीवम्
एजिषीमहि
ऐजिषत
ऐजिध्वम् ऐजिष्महि
७३