SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली एज् (दीप्तौ, भ्वादिगण, आत्मने, लङ्) ऐजत ऐजेथाः ऐजे ऐजेताम ऐजेथाम् ऐजावहि एज (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्) एजेत एजेथाः एजे एजेताम् एजेयाथाम् एजेवहि एज् (दीप्तौ, भ्वादिगण, आत्मने, लिट्) एजाञ्चक्रे एजाञ्चक्रषे एजाञ्चक्रे एजाञ्चक्राते जाञ्चक्रा एजञ्चक्रवहे एज् (दीप्ती, भ्वादिगण, आत्मने, लुट् ) एजिता एजिता एजिताहे एजितारौ एजितासाथे एजितास्व एज (दीप्तौ, भ्वादिगण, आत्मने, लट्) एजिष्यते एजिष्यसे एजिष्ये एज (दीप्तौ, भ्वादिगण, आत्मने आशीर्लिङ) एजिषीष्ट एजिषीष्ठाः एजिषीय एजिष्येते एजिष्येथे एजिष्याव एजिषीयास्ताम् एजिषीयास्थाम् एजिषीवहि एज् (दीप्ती, भ्वादिगण, आत्मने, लुङ्) ऐजिष्ट ऐजिष्ठाः ऐजिषि ऐजिषाताम ऐजिषाथाम् ऐजिष्वहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ऐजन्त ऐजध्वम ऐजामहि एजेन् एजेध्वम् एजे एजाञ्चक्रिरे एजाञ्चक्रिढ़वे एजाञ्चक्रमहे एजितार: एजितावे एजितास्महे एजिष्यन्ते एजिष्यध्वे एजिष्यामहे एजिषीरन् एजिषीवम् एजिषीमहि ऐजिषत ऐजिध्वम् ऐजिष्महि ७३
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy