________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हिसि (हिंसायाम, रुधादिगण, परस्मै, विधिलिङ्) हिंस्यात् हिंस्याताम
हिंस्युः हिंस्याः
हिंस्यातम् हिंस्यात हिंस्याम् हिंस्याव हिंस्याम हिसि (हिंसायाम, रुधादिगण, परस्मै, लिट्) जिहिंस जिहिंसतुः
जिहिंसुः जिहिंसिथ
जिहिंसथः जिहिंस जिहिंस
जिहिंसिव जिहिंसिम हिसि (हिंसायाम्, रुधादिगण, परस्मै, लुट्) हिंसिता हिंसितारौ
हिंसितारः हिंसितासि हिंसितास्थः हिंसितास्थ
हिंसितास्मि हिंसितास्वः हिंसितास्मः हिसि (हिंसायाम, रुधादिगण, परस्मै, लट्)
हिसिष्यति हिसिष्यतः हिसिष्यन्ति हिंसिष्यसि हिंसिष्यथः हिंसिष्यथ
हिंसिष्यामि हिंसिष्यावः हिसिष्यामः हिसि (हिंसायाम, रुधादिगण, परस्मै, आशीर्लिङ्) हिंस्यात् हिंस्यास्ताम्
हिंस्यासुः हिंस्याः हिंस्यास्तम् हिंस्यास्त हिंस्यासम् हिंस्यास्व
हिंस्यास्म हिसि (हिंसायाम्, रुधादिगण, परस्मै, लुङ्)
अहिंसीत् अहिंसिष्टाम् अहिंसिषुः अहिंसीः अहिंसिष्टम
अहिंसिष्ट अहिंसिषम् अहिंसिष्व अहिंसिष्म हिसि (हिंसायाम, रुधादिगण, परस्मै, लुङ्)
अहिंसिष्यत् अहिंसिष्यताम् अहिंसिष्यन् अहिंसिष्यः अहिंसिष्यतम् अहिंसिष्यत अहिंसिष्यम्
अहिंसिष्याव अहिंसिष्याम
For Private and Personal Use Only