________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पहाण्ड81
८०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लट्)
हिण्डिष्यते हिण्डिष्येते हिण्डिष्यन्ते हिण्डिष्यसे हिण्डिष्येथे हिण्डिष्यध्वे
हिण्डिष्ये हिण्डिष्यावहे हिण्डिष्यामहे हिंडि (गत्यनादरयोः, भ्वादिगण, आत्मने, आशीर्लि)
हिण्डिषीष्ट हिण्डिषीयास्ताम् हिण्डिषीरन हिण्डिषीष्ठाः हिण्डिषीयास्थाम् हिण्डिषीध्वम्
हिण्डिषीय हिण्डिषीवहि हिण्डिषीमहि हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लुङ)
अहिण्डिष्ट अहिण्डिषाताम् अहिण्डिषत अहिण्डिष्ठाः अहिण्डिषाथाम् अहिण्डिध्वम्
अहिण्डिषि अहिण्डिष्वहि अहिण्डिष्महि हिडि (गत्यनादरयोः, भ्वादिगण, आत्मने, लुङ्)
अहिण्डिष्यत अहिण्डिष्येताम् अहिण्डिष्यन्त अहिण्डिष्यथाः अहिण्डिष्येथाम अहिण्डिष्यध्वम
अहिण्डिष्ये अहिण्डिष्यावहि अहिण्डिष्यामहि हिसि (हिंसायाम, रुधादिगण, परस्मै, लट्) हिनस्ति हिंस्तः
हिंसन्ति हिनस्सि
हिंस्थ हिनस्मि
हिंस्मः हिसि (हिंसायाम, रुधादिगण, परस्मै, लोट्) हिनस्तु
हिंस्ताम्
हिंस्तम् हिनसानि हिनसाव
हिनसाम हिसि (हिंसायाम, रुधादिगण, परस्मै, लङ्) अहिनत् अहिंस्ताम्
अहिंसन् अहिनः
अहिंस्तम् अहिंस्त अहिनसम् अहिंस्व
अहिंस्म
हिंस्थः हिंस्वः
हिंसन्तु हिंस्त
हिंसि
For Private and Personal Use Only