________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्म (चिन्तायाम्, भ्वादिगण, परस्मै, लङ्) अस्मरत अस्मरताम
अस्मरन् अस्मरः अस्मरतम्
अस्मरत अस्मरम् अस्मराव
अस्मराम स्म (चिन्तायाम्, भ्वादिगण, परस्मै, विधिलिङ्) स्मरेत् स्मरेताम्
स्मरेयः स्मरेः स्मरेतम्
स्मरेत स्मरेयम् स्मरेव
स्मरेम स्म (चिन्तायाम्, भ्वादिगण, परस्मै, लिट्) सस्मार सस्मरतुः
सस्मरुः सस्मर्थ सस्मथुः
सस्मर सस्मार
सस्मरिव सस्मरिम स्मृ (चिन्तायाम्, भ्वादिगण, परस्मै, लुट्) स्मर्तारौ
स्मर्तारः स्मासि
स्मर्तास्थः स्मर्तास्थ स्मास्मि स्मर्तास्वः
स्मर्तास्मः स्म (चिन्तायाम, भ्वादिगण, परस्मै, लट्)
स्मरिष्यति स्मरिष्यतः स्मरिष्यन्ति स्मरिष्यसि स्मरिष्यथः
स्मरिष्यथ स्मरिष्यामि स्मरिष्याव: स्मरिष्यामः स्म (चिन्तायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) स्मर्यात् स्मर्यास्ताम्
स्मर्यासुः स्मर्याः स्मर्यास्तम्
स्मर्यास्त. स्मर्यासम् स्मर्यास्व
स्मर्यास्म स्म (चिन्तायाम्, भ्वादिगण, परस्मै, लुङ्)
अस्मार्षीत् अस्मार्टाम् अस्माषुः अस्मार्षीः अस्माष्टम्
अस्माष्ट अस्मार्षम् अस्मार्ट्ज
अस्मार्म
स्मर्ता
For Private and Personal Use Only