________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ७८१ स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लुट) स्फायिता
स्फायितारौ स्फायितारः स्फायितासे स्फायितासाथे स्फायिताध्वे
स्फायिताहे स्फायितास्वहे स्फायितास्महे स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लट्)
स्फायिष्यते स्फायिष्येते स्फायिष्यन्ते स्फायिष्यसे स्फायिष्येथे स्फायिष्यध्वे
स्फायिष्ये स्फायिष्यावहे स्फायिष्यामहे स्फायी (वृद्धौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
स्फायिषीष्ट स्फायिषीयास्ताम् स्फायिषीरन् स्फायिषीष्ठाः स्फायिषीयास्थाम स्फायिषीध्वम
स्फायिषीय स्फायिषीवहि स्फायिषीमहि स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लुङ्)
अस्फायिष्ट अस्फायिषाताम् अस्फायिषत अस्फायिष्ठाः अस्फायिषाथाम् अस्फायिध्वम् अस्फायिषि अस्फायिष्वहि
अस्फायिष्महि स्फायी (वृद्धौ, भ्वादिगण, आत्मने, लुङ्)
अस्फायिष्यत अस्फायिष्येताम् अस्फायिष्यन्त अस्फायिष्यथाः अस्फायिष्येथाम अस्फायिष्यध्वम्
अस्फायिष्ये अस्फायिष्यावहि अस्फायिष्यामहि स्मृ (चिन्तायाम्, भ्वादिगण, परस्मै, लट्) स्मरति स्मरतः
स्मरन्ति स्मरसि स्मरथः
स्मरथ स्मरामि स्मरावः
स्मरामः स्म (चिन्तायाम, भ्वादिगण, परस्मै, लोट) स्मरतु स्मरताम
स्मरन्तु स्मर स्मरतम्
स्मरत स्मराणि
स्मराव
For Private and Personal Use Only