________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१३
शेताम्
शयै
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शीङ् (स्वप्ने, अदादिगण, आत्मने, लोट्)
शयाताम्
शेरताम् शेष्व शयाथाम्
शेध्वम् शयावहै
शयामहै शीङ् (स्वप्ने, अदादिगण, आत्मने, लङ्) अशेत अशयाताम्
अशेरत अशेथाः
अशेयाथाम अशेध्वम् अशेयि अशेवहि
अशेमहि शीङ् (स्वप्ने, अदादिगण, आत्मने, विधिलिङ्) शयीत शयीयाताम्
शयीरन् शयीथाः शयीयाथाम् शयीध्वम् शयीय शयीवहि
शयीमहि शीङ् (स्वप्ने, अदादिगण, आत्मने, लिट्) शिश्ये
शिश्याते शिश्यिरे शिश्यिषे शिश्याथे
शिश्यिध्वे
शिश्यिवहे शिश्यिमहे शीङ् (स्वप्ने, अदादिगण, आत्मने, लुट्) शयिता शयितारौ
शयितारः शयितासे शयितासाथे शयिताध्वे
शयिताहे शयितास्वहे शयितास्महे शीङ् (स्वप्ने, अदादिगण, आत्मने, लट्) शयिष्यते शयिष्येते
शयिष्यन्ते शयिष्यसे शयिष्येथे
शयिष्यध्वे शयिष्ये
शयिष्यावहे शयिष्यामहे शीङ् (स्वप्ने, अदादिगण, आत्मने, आशीर्लिङ्)
शयिषीष्ट शयिषीयाप्ताम् शयिषीरन् शयिषीष्ठाः
शयिषीयास्थाम शयिषीध्वम शयिषीय
शयिषीवहि शयिषीमहि
शिश्ये
For Private and Personal Use Only