________________
Shri Mahavir Jain Aradhana Kendra
७१२
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने, लिट्)
शिशिक्षे
शिशिक्षिषे शिशिक्षे
शिक्षिषीष्ट शिक्षिषीष्ठाः
शिक्षिषीय
www.kobatirth.org
शिशिक्षा शिशिक्षाथे
शिशिक्षिव
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने, लुट् )
शिक्षिता
शिक्षितारौ
शिक्षितासे शिक्षिता
शिक्षितासाथे शिक्षितास्व
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने ऌट्)
शिक्षिष्यते
शिक्षिष्येते शिक्षिष्येथे
शिक्षिष्यसे
शिक्षिष्ये
शिक्षिष्याव
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने आशीर्लिङ)
शिक्षिषीयास्ताम् शिक्षिषीयास्थाम् शिक्षिषीवहि
अशिक्षिष्ट
अशिक्षिष्ठाः अशिक्षिषि
संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने, लुङ्)
अशिक्षिषाताम्
अशिक्षिषाथाम् अशिक्षिष्वहि
›
शेते
शेषे
शये
शिक्ष (विद्योपादाने, भ्वादिगण, आत्मने, लुङ्)
अशिक्षिष्यत
अशिक्षिष्येताम्
अशिक्षिष्येथाम्
अशिक्षिष्यथाः अशिक्षिष्ये
अशिक्षिष्यावहि
शीङ् (स्वप्ने, अदादिगण, आत्मने, लट्)
शयाते
शयाथे
शेवहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शिशिक्षिरे शिशिक्षिध्वे शिशिक्षिमहे
शिक्षितारः
शिक्षिताध्वे
शिक्षितास्महे
शिक्षिष्यन्ते
शिक्षिष्यध्वे
शिक्षिष्यामहे
शिक्षिषीरन् शिक्षिषीध्वम्
शिक्षिषीमहि
अशिक्षिषत
अशिक्षिध्वम्
अशिक्षिष्महि
अशिक्षिष्यन्त
अशिक्षिष्यध्वम् अशिक्षिष्यामहि
शेरते
शेध्वे
शेमहे