________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्रु (श्रवणे, भ्वादिगण, परस्मै, लिट) शुश्राव
शुश्रुवतुः शुश्रुवुः शुश्रोथ
शुश्रुवथुः शुश्रुव शुश्राव शुश्रुव
शुश्रुम श्रु (श्रवणे, भ्वादिगण, परस्मै, लुट्) श्रोता श्रोतारौ
श्रोतारः श्रोतासि श्रोतास्थः
श्रोतास्थ श्रोतास्मि श्रोतास्वः श्रोतास्मः श्रु (श्रवणे, भ्वादिगण, परस्मे, लट्) श्रोष्यति श्रोष्यतः
श्रोष्यन्ति श्रोष्यसि श्रोष्यथः
श्रोष्यथ श्रोष्यामि श्रोष्यावः
श्रोष्यामः श्रु (श्रवणे, भ्वादिगण, परस्मै, आशीर्लिङ्) श्रूयात्
श्रूयास्ताम् श्रूयासुः श्रूयाः श्रूयास्तम्
श्रूयास्त श्रूयासम् श्रूयास्व
श्रूयास्म श्रु (श्रवणे, भ्वादिगण, परस्मै, लुङ्) अश्रौषीत
अश्रौष्टाम् अश्रौषुः अश्रौषीः अौष्टम्
अश्रौष्ट अश्रौषम् अश्रौष्व
अश्रौष्म श्रु (श्रवणे, भ्वादिगण, परस्मै, लङ्) अश्रोष्यत् अश्रोष्यताम्
अश्रोष्यन अश्रोष्यः अश्रोष्यतम
अश्रोष्यत अश्रोष्यम् अश्रोष्याव
अश्रोष्याम श्रथि (शैथिल्ये, भ्वादिगण, आत्मने, लट्) श्रन्थते श्रन्थेते
श्रन्थन्ते श्रन्थसे श्रन्थेथे
श्रन्थध्वे श्रन्थे श्रन्थावहे
श्रन्थामहे
For Private and Personal Use Only