________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली
शुभ (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
शोभिषीष्ट
शोभिषीष्ठाः शोभिषीय
शोभिषीयास्ताम्
शोभिषीयास्थाम् शोभिषीवहि
शुभ दीप्ती, भ्वादिगण, आत्मने, लुङ्)
अशोभिष्ट
अशोभिष्ठाः अशोभिषि
अशोभिषाताम
अशोभिषाथाम् अशोभिष्वहि
शुभ (दीप्तौ, भ्वादिगण, आत्मने, लृङ् )
अशोभिष्यत
अशोभिष्यताम्
अशोभिष्येथाम्
अशोभिष्यथाः अशोभिष्ये
अशोभिष्यावहि
श्रु (श्रवणे, भ्वादिगण, परस्मै, लट्)
शृणोति शृणोषि
शृणोमि
शृणुयात्
शृणुयाः
शृणुयाम्
शृणुतः
शृणुथः
शृणुवः
श्रु (श्रवणे, भ्वादिगण, परस्मै, लोट्)
शृणोतु शृणु शृणवानि
श्रु (श्रवणे, भ्वादिगण, परस्मै, लङ्)
शृणुताम्
शृणुताम्
शृणवाव
अशृणोत् अशृणोः
अशृणवम्
श्रु (श्रवणे, भ्वादिगण, परस्मै, विधिलिङ्)
अशृणुताम्
अशृणुतम्
अशृणुव
शृणुयाताम्
शृणुयातम्
शृणुयाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शोभिषीरन् शोभिषीध्वम् शोभिषीमहि
अशोभिषत अशोभिढ़वम्
अशोभिष्महि
अशोभिष्यन्त
अशोभिष्यध्वम् अशोभिष्यामहि
शृण्वन्ति
शृणुथ
शृणुमः
शृण्वन्तु
शृणुत
शृणवाम
अशृण्वन्
अशृणुत
अशृणुम
शृणुयुः
शृणुयात
शृणुयाम
६९१