________________
Shri Mahavir Jain Aradhana Kendra
शोचिषीष्ट
शोचिषीष्ठाः शोचिषीय
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
शुचिर् (पूतीभावे, दिवादिगण, आत्मने आशीर्लिङ्)
शोचिषीयास्ताम्
शोचिषीयास्थाम् शोचिषीवहि
शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लुङ्)
अशोचिषाताम्
अशोचिषाथाम् अशोचिष्वहि
अशोचिष्ट
अशोचिष्ठाः अशोचिषि
शुचिर् (पूतीभावे, दिवादिगण, आत्मने,
अशोचिष्यत
अशोचिष्येताम् अशोचिष्येथाम
अशोचिष्यथाः अशोचिष्ये
अशोचिष्यावहि
शुध (शौचे, दिवादिगण, परस्मै, लट्)
शुध्यति शुध्यसि शुध्यामि
शुध (शौचे, दिवादिगण, परस्मै, लोट्)
शुध्यतः
शुध्यथः
शुध्यावः
शुध्यताम्
शुध्यतम्
शुध्याव
शुध्यतु
शुध्य शुध्यानि
शुध (शौचे, दिवादिगण, परस्मै, लङ्)
अशुध्यताम्
अशुध्यतम्
अशुध्याव
लृङ्)
अशुध्यत्
अशुध्यः
अशुध्यम
शुध (शौचे, दिवादिगण, परस्मै, विधिलिङ्)
शुध्येत्
शुध्ये: शुध्येयम्
शुध्येताम् शुध्यतम् शुध्येव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शोचिषीरन शोचिषीध्वम् शोचिषीमहि
अशोचिषत
अशोचिध्वम् अशोचिष्महि
अशोचिष्यन्त अशोचिष्यध्वम्
अशोचिष्यामहि
शुध्यन्ति
शुध्यथ
शुध्यामः
शुध्यन्तु
शुध्यत
शुध्याम
अशुध्यन्
अशुध्यत
अशुध्याम
शुध्येयुः शुध्येत शुध्येम
६८१