________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुच्येते शुच्येथे
शुच्यन्ते शुच्यध्वे शुच्यामहे
शुच्ये
शुजा
शुच्यामहै
६८० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लट्)
शुच्यते शुच्यसे
शुच्यावहे शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लोट्)
शुच्यताम् शुच्येताम् शुच्यन्ताम् शुच्यस्व
शुच्येथाम् शुच्यध्वम् शुच्यै
शुच्यावहै शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लङ्)
अशुच्यत अशुच्येताम् अशुच्यन्त अशुच्यथाः अशुच्येथाम् अशुच्यध्वम्
अशुच्ये अशुच्यावहि अशुच्यामहि शुचिर् (पूतीभावे, दिवादिगण, आत्मने, विधिलिङ्)
शुच्येयाताम् शुच्येरन् शुच्येथाः शुच्येयाथाम् शुच्येध्वम्
शुच्येवहि शुच्येमहि शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लिट्) शुशुचे
शुशुचाते शुशुचिषे
शुशुचाथे शुशुचिध्वे शुशुचे शुशुचिवहे
शुशुचिमहे शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लुट)
शोचिता शोचितारौ शोचितारः शोचितासे शोचितासाथे शोचिताध्ये
शोचिताहे शोचितास्वहे शोचितांस्महे शुचिर् (पूतीभावे, दिवादिगण, आत्मने, लट्)
शोचिष्यते शोचिष्येते शोचिष्यन्ते शोचिष्यसे शोचिष्येथे शोचिष्यध्वे शोचिष्ये शोचिष्यावहे शोचिष्यामहे
शुच्येत
शुच्येय
उसपाह
शुशुचिरे
For Private and Personal Use Only