SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वच (परिभाषणे, चुरादिगण, परस्मै, लिट्) वाचयाञ्चकार वाचयाञ्चक्रतुः वाचयाञ्चक्रुः वाचयाञ्चकर्थ वाचयाञ्चक्रथुः वाचयाञ्चक्र वाचयाञ्चकार वाचयाञ्चकृव वाचयाञ्चकम वच (परिभाषणे, चुरादिगण, परस्मै, लुट्) वाचयिता वाचयितागै वाचयितारः वाचयितासि वाचयितास्थः वाचयितास्थ वाचयितास्मि वाचयितास्वः वाचयितास्मः वच (परिभाषणे, चुरादिगण, परस्मै, लट्) वाचयिष्यति वाचयिष्यतः वाचयिष्यन्ति वाचयिष्यसि वाचयिष्यथः वाचयिष्यथ वाचयिष्यामि वाचयिष्यावः वाचयिष्यामः वच (परिभाषणे, चुरादिगण, परस्मै, आशीर्लिङ्) वाच्यात् वाच्यास्ताम् वाच्यासुः वाच्याः वाच्यास्तम् वाच्यास्त वाच्यासम् वाच्यास्व वाच्यास्म वच (परिभाषणे, चुरादिगण, परस्मै, लुङ्) अवीवचत् अवीवचताम् अवीवचन् अवीवचः अवीवचतम् अवीवचत अवीवचम् अवीवचाव अवीवचाम वच (परिभाषणे, चुरादिगण, परस्मै, लु) अवाचयिष्यत अवाचयिष्यताम अवाचयिष्यन् अवाचयिष्यः अवाचयिष्यतम् अवाचयिष्यत अवाचयिष्यम् अवाचयिष्याव अवाचयिष्याम वच (परिभाषणे, चुरादिगण, आत्मने, लट्) वाचयते वाचयेते वाचयन्ते वाचयसे वाचयेथे वाचयध्वे वाचये वाचयावहे वाचयामहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy