________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
वृङ् (सम्भक्तौ, क्र्यादिगण, आत्मने आशीर्लिङ)
वरिषीष्ट
वरिषीष्ठाः
वरिषीय
वृङ् (सम्भक्तौ, क्यादिगण, आत्मने, लुङ्)
अवरिष्ट
अवरिषाताम्
अवरिष्ठाः
अवरिषाथाम् अवरिष्वहि
अवरिष
-
वरिषीयास्ताम्
वरिषीयास्थाम् aftaar
वृङ् (सम्भक्तौ, क्र्यादिगण, आत्मने, लृङ् )
अवरिष्येताम
अवरिष्येथाम
अवरिष्यावहि
अवाचयत्
अवाचयः
अवरिष्यत
अवरिष्येथाः अवरिष्ये
वच (परिभाषणे, चुरादिगण, परस्मै, लट्)
वाचयति
वाचयतः
वाचयसि
वाचयथः
वाचयामि
वाचयावः
वच (परिभाषणे, चुरादिगण, परस्मै, लोट्)
वाचयतु
वाचयताम्
वाचयतम्
वाचय वाचयानि
वाचयाव
वच (परिभाषणे, चुरादिगण, परस्मै, लङ्)
वाचयेत्
वाचयेः
वाचयेयम्
अवाचयताम्
अवाचयम्
अवाचयाव
अवाचयम्
वच (परिभाषणे, चुरादिगण, परस्मै, विधिलिङ्)
वाचयेताम्
वाचतम्
वाचयेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
वरिषीरन् वरिषीध्वम
वरिषीमहि
अवरिषत
अवरिध्वम
अवरिष्
अवरिष्यन्त
अवरिष्यध्वम् अवरिष्यामहि
वाचयन्ति
वाचयथ
वाचयामः
वाचयन्तु
वाचयत
वाचयाम
अवाचयन्
अवाचयत
अवाचयाम
वाचयेयुः वाचयेत
वाचयेम
६२१