SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लायय ६१० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लीङ् (श्लेषणे, दिवादिगण, आत्मने, लट्) लीयते लीयेते लीयन्ते लीयसे लीयेथे लीयध्वे लीये लीयावहे लीयामहे लीङ् (श्लेषणे, दिवादिगण, आत्मने, लोट्) लीयताम् लीयेताम् लीयन्ताम् लीयस्व लीयेथाम् लीयध्वम् लीयै लीयावहै लीयामहै लीङ् (श्लेषणे, दिवादिगण, आत्मने, लङ्) अलीयत अलीयेताम् अलीयन्त अलीयथाः अलीयेथाम् अलीयध्वम् अलीये अलीयावहि अलीयामहि लीङ् (श्लेषणे, दिवादिगण, आत्मने, विधिलिङ्) लीयेत लीयेयाताम् लीयेरन् लीयेथाः लीयेयाथाम लीयेध्वम् लीयेय लीयेवहि लीयेमहि लीङ् (श्लेषणे, दिवादिगण, आत्मने, लिट्) लिल्ये लिल्याते लिल्यिरे लिल्यिषे लिल्याथे लिल्यिध्वे लिल्ये लिल्यिवहे लिल्यिमहे लीङ (श्लेषणे, दिवादिगण, आत्मने, लुट) लेता लेतारौ लेतारः लेतासे लेतासाथे लेताध्वे लेताहे लेतास्वहे लेतास्महे लीङ् (श्लेषणे, दिवादिगण, आत्मने, लट्) लेष्यते लेष्येते लेष्यन्ते लेष्यसे लेष्येथे लेष्यध्वे लेष्ये लेष्यावहे लेष्यामहे li till 1111 111 For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy