________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
लिप ( उपदेहे, तुदादिगण, आत्मने, विधिलिङ्)
लिम्पेत
लिम्पेथाः लिम्पेय
लिलिपे
लिलिपि
लिलिपे
लिप (उपदेहे, तुदादिगण, आत्मने, लिट् )
लिलिपाते
लिलिपाथे
लिलिपिवहे
लिम्पेयाताम्
लिम्पेयाथाम् लिम्पेवहि
लेप्ता
लेप्तासे
लेप्ताहे
लिप ( उपदेहे, तुदादिगण, आत्मने, लुट् )
लेप्तारौ
लेप्तासाथे
लेप्तास्वहे
लिप (उपदेहे, तुदादिगण, आत्मने,
लेप्स्यते
लेप्येते
लेप्स्यसे
लेप्स्येथे
लेप्स्ये
प्याव
लिप ( उपदेहे, तुदादिगण, आत्मने आशीर्लिङ्)
लिप्सीष्ट
लिप्सीष्ठाः
लिप्सीय
लिप ( उपदेहे, तुदादिगण, आत्मने, लुङ्)
अलिपेताम्
अलिपेथाम्
अपाहि
ऌट्)
लिप्सीयास्ताम्
लिप्सीयास्थाम् लिप्सीवहि
अलपत
अलिपथाः अलिपे
लिप ( उपदेहे, तुदादिगण, आत्मने, लङ्)
अलेप्स्यत
अलेप्स्यथाः
अलेप्स्ये
अलेप्येताम्
अलेप्स्येथाम
अलेप्स्यावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लिम्पेरन
लिम्पेध्वम्
लिम्पेमहि
लिलिपिरे
लिलिपिध्वे
लिलिपिमहे
लेप्तारः
लेप्ताध्वें
लेप्तास्महे
लेप्स्यन्ते
लेप्यध्वे
लेप्स्यामहे
लिप्सीरन् लिप्सीध्वम्
लिप्सीमहि
अलिपन्त
अलिपध्वम
अलिपामहि
अलेप्स्यन्त
अलेप्स्यध्वम अलेप्स्यामहि
६०९