________________
Shri Mahavir Jain Aradhana Kendra
अलिखत् अलिखः अलिखम्
६०६
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लङ्)
लिखेत्
लिखेः
लिखेयम्
www.kobatirth.org
लेख लिलेखिथ
लिलेख
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
अलिखताम् अलिखम् अलिखाव
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, विधिलिङ्)
लिखेताम्
लिखे म् लिखेव
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लिट्)
लिलिखतुः लिलिखथुः लिलिखिव
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लुट्)
लेखितारौ
लेखितास्थः
लेखितास्वः
अलेखीत् अलेखीः
अलेखिषम्
लेखिता
लेखितासि लेखितास्मि
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लृट्)
लेखिष्यतः
लेखिष्यथः
लेखिष्यावः
लिख्यात्
लिख्याः लिख्यासम्
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लुङ्)
लिख्यास्ताम्
लिख्यास्तम्
लिख्यास्व
Acharya Shri Kailassagarsuri Gyanmandir
अलेखिष्टाम् अलेखिष्टम्
अलेखिष्व
अलिखन
अलिखत
अलिखाम
लेखिष्यति
लेखिष्यसि
लेखिष्यामि
लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, आशीर्लिङ्)
For Private and Personal Use Only
लिखेयः लिखेत
लिखेम
लिलिखुः लिलिख
लिलिखिम
लेखितारः
लेखितास्थ
लेखितास्मः
लेखिष्यन्ति
लेखिष्यथ
लेखिष्यामः
लिख्यासुः लिख्यास्त..
लिख्यास्म
अलेखिषुः अलेखिष्ट
अलेखिष्म