________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली लाघ (सामर्थ्य, भ्वादिगण, आत्मने, लुट) लाधिता
लाघितारौ लाघितारः लाघितासे लाघितासाथे लाघिताध्वे
लाघिताहे लाघितास्वहे लाघितास्महे लाघ (सामर्थ्ये, भ्वादिगण, आत्मने, लट्)
लाघिष्यते लाघिष्येते लाघिष्यन्ते लाघिष्यसे लाघिष्येथे
लाघियध्वे लाघिष्ये लाघिष्यावहे लाघिष्यामहे लाघ (सामर्थ्य, भ्वादिगण, आत्मने, आशीर्लिङ्)
लाघिषीष्ट लाघिषीयास्ताम् लाघिषीरन् लाघिषीष्ठाः लाघिषीयास्थाम लाघिषीढ़वम
लाघिषीय लाघिषीवहि लाघिषीमहि लाघ (सामर्थ्य, भ्वादिगण, आत्मने, लुङ्)
अलाघिष्ट अलाघिषाताम् अलाघिषत अलाधिष्ठाः
अलाघिषाथाम् अलाघिध्वम अलाधिषि अलाघिष्वहि अलाघिष्महि लाघ (सामर्थ्य, भ्वादिगण, आत्मने, लुङ्)
अलाघिष्यत अलाघिष्येताम् अलाघिष्यन्त अलाघिष्यथाः अलाघिष्येथाम् अलाघिष्यध्वम्
अलाघिष्ये अलाघिष्यावहि अलाघिष्यामहि लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लट्)
लिखति लिखतः लिखन्ति लिखसि लिखथः
लिखथ लिखामि
लिखावः लिखामः लिख (अक्षरविन्यासे, तुदादिगण, परस्मै, लोट्)
लिखताम्
लिखन्तु लिख लिखतम्
लिखत लिखानि लिखाव
लिखाम
लिखतु
For Private and Personal Use Only