________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रचयन्ते
रचये
५७० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रच (प्रतियत्ने, चुरादिगण, आत्मने, लट्) रचयते
रचयेते रचयसे रचयेथे
रचयध्वे
रचयावहे रचयामहे रच (प्रतियत्ने, चुरादिगण, आत्मने, लोट) रचयताम् रचयेताम्
रचयन्ताम् रचयस्व रचयेथस्व
रचयध्वम् रचयै
रचयावहै रचयामहै रच (प्रतियले, चुरादिगण, आत्मने, लङ्) अरचयत
अरचयेताम् अरचयन्त अरचयथाः अरचयेथाम
अरचयध्वम अरचये अरचयावहि
अरचयामहि रच (प्रतियत्ने, चुरादिगण, आत्मने, विधिलिङ्) रचयेत
रचयेयाताम् रचयेरन् रचयेथाः रचयेयाथाम रचयेध्वम् रचयेय
रचयेवहि रचयेमहि रच (प्रतियले, चुरादिगण, आत्मने, लिट)
रचयाञ्चक्रे रचयाञ्चक्राते । रचयाञ्चक्रिरे रचयाञ्चकृषे रचयाञ्चक्राथे रचयाञ्चकृढ़वे
रचयाञ्चक्रे रचयाञ्चकृवहे रचयाञ्चकृमहे रच (प्रतियत्ने, चुरादिगण, आत्मने, लुट्)
रचयिता . रचयितारौ रचयितारः रचयितासे रचयितासाथे रचयिताध्वे
रचयिताहे रचयितास्वहे रचयितास्महे .. रच (प्रतियत्ने, चुरादिगण, आत्मने, लट्) रचयिष्यते
रचयिष्येते रचयिष्यन्ते रचयिष्यसे रचयिष्येथे रचयिष्यध्वे रचयिष्ये
रचयिष्यावहे रचयिष्यामहे
For Private and Personal Use Only