________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६९
रचालत
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रच (प्रतियत्ने, चुरादिगण, परस्मै, विधिलिङ्) रचयेत रचयेताम्
रचयेयुः रचये: रचयेतम्
रचयेत रचयेयम् रचयेव
रचयेम रच (प्रतियत्ने, चुरादिगण, परस्मै, लिट्)
रचयाञ्चकार रचयाञ्चक्रतुः रचयाञ्चक्रुः रचयाञ्चकर्थ रचयाञ्चक्रथुः रचयाञ्चक्र
रचयाञ्चकार रचयाञ्चकृव रचयाञ्चकृम रच (प्रतियले, चुरादिगण, परस्मै, लुट्)
रचयिता रचयितारौ रचयितारः रचयितासि रचयितास्थः रचयितास्थ
रचयितास्मि रचयितास्वः रचयितास्मः रच (प्रतियत्ने, चुरादिगण, परस्मै, लट्)
रचयिष्यति रचयिष्यतः रचयिष्यन्ति रचयिष्यसि रचयिष्यथः रचयिष्यथ
रचयिष्यामि रचयिष्यावः रचयिष्यामः रच (प्रतियत्ने, चुरादिगण, परस्मै, आशीर्लिङ्) रच्यात् रच्यास्ताम्
रच्यासुः रच्याः रच्यास्तम्
रच्यास्त रच्यासम् रच्यास्व
रच्यास्म रच (प्रतियत्ने, चुरादिगण, परस्मै, लुङ्) अररचत
अररचताम् अररचन् अररचः अररचतम्
अररचत अररचम् अररचाव
अररचाम रच (प्रतियले, चुरादिगण, परस्मै, लङ्)
अरचयिष्यत् अरचयिष्यताम् अरचयिष्यन् अरचयिष्यः
अरचयिष्यतम् अरचयिष्यत अरचयिष्यम् अरचयिष्याव अरचयिष्याम
For Private and Personal Use Only