________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युयुजिषे
५५६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली युजिर् (योगे, रुधादिगण, आत्मने, लङ्) अयुङ्क्त अयुञ्जाताम्
अयुञ्जत अयुक्थाः अयुञ्जाथाम् अयुग्ध्वम्
अयुञ्जि अयुज्वहि अयुज्महि युजिर् (योगे, रुधादिगण, आत्मने, विधिलिङ्) युञ्जीत
युञ्जीयाताम युञ्जीरन् युञ्जीयाः युञ्जीयाथाम् युञ्जीध्वम्
युञ्जीय युञ्जीवहि युञ्जीमहि युजिर् (योगे, रुधादिगण, आत्मने, लिट्) युयुजे
युयुजाते युयुजिरे युयुजाथे
युयुजिध्वे युयुजे युयुजिवहे
युयुजिमहे युजिर् (योगे, रुधादिगण, आत्मने, लुट्) योक्ता योक्तारौ
योक्तारः योक्तासे
योक्तासाथे योक्ताध्वे योक्ताहे योक्तास्वहे योक्तास्महे युजिर् (योगे, रुधादिगण, आत्मने, लट्) योक्ष्यते योध्येते
योक्ष्यन्ते योक्ष्यसे योक्ष्येथे
योक्ष्यध्वे योक्ष्ये योक्ष्यावहे योक्ष्यामहे युजिर् (योगे, रुधादिगण, आत्मने, आशीर्लिङ्)
युक्षीयास्ताम् युक्षीरन् युक्षीष्ठाः
युक्षीयास्थाम् युक्षीध्वम् युक्षीय
युक्षीवहि युक्षीमहि युजिर् (योगे, रुधादिगण, आत्मने, लुङ्) अयुक्त
अयुक्षाताम् अयुक्षत अयुक्थाः अयुक्षाथाम्
अयुग्ध्वम अयुक्षि
अयुक्ष्वहि अयुक्ष्महि
युक्षीष्ट
For Private and Personal Use Only