________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली युजिर् (योगे, रुधादिगण, परस्मै, लुट्) योक्ता योक्तारौ
योक्तारः योक्तासि योक्तास्थः योक्तास्थ योक्तास्मि योक्तास्वः
योक्तास्मः युजिर् (योगे, रुधादिगण, परस्मै, लट्)
योक्ष्यति योक्ष्यतः योक्ष्यन्ति योक्ष्यसि योक्ष्यथः
योक्ष्यथ योक्ष्यामि योक्ष्यावः
योक्ष्यामः युजिर् (योगे, रुधादिगण, परस्मै, आशीर्लिङ्) युज्यात्
युज्यास्ताम् युज्यासुः युज्याः
युज्यास्तम् युज्यास्त युज्यासम् युज्यास्व
युज्यास्म युजिर् (योगे, रुधादिगण, परस्मै, लुङ्)
अयौक्षीत् अयोक्ताम् अयोक्षः अयौक्षीः अयोक्तम
अयोक्त अयौक्षम् अयौक्ष्व
अयौक्ष्म युजिर् (योगे, रुधादिगण, परस्मै, लुङ्)
अयोक्ष्यत् अयोक्ष्यताम अयोक्ष्यन अयोक्ष्यः अयोक्ष्यतम्
अयोक्ष्यत अयोक्ष्यम् अयोक्ष्याव अयोक्ष्याम युजिर् (योगे, रुधादिगण, आत्मने, लट्) युङ्क्ते
युञ्जाते युक्षे
युञ्जाथे युञ्ज
युज्वहे युजिर् (योगे, रुधादिगण, आत्मने, लोट्)
युङ्क्ताम् युजाताम् युञ्जताम् युझ्व
युञ्जाथाम् युमध्वम् युज युञ्जावहै
युञ्जामहै
युञ्जते युग्ध्वे युज्महे
For Private and Personal Use Only