SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयजत संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ५५३ यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लोट्) यजताम् यजेताम् यजन्ताम् यजस्व यजेथाम यजध्वम् यजै यजावहै यजामहै यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लङ्) अयजेताम् अयजन्त अयजथाः अयजेथाम अयजध्वम् अयजे अयजावहि अयजामहि यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, विधिलिङ्) यजेत यजेयाताम् यजेरन् यजेथाः यजेयाथाम् यजेध्वम् यजेय यजेवहि यजेमहि यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लिट्) ईजे ईजिरे ईजिषे ईजाथे ईजिध्वे ईजिवहे ईजिमहे यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लुट्) यष्टा यष्टारौ यष्टारः यष्टासे यष्टासाथे यष्टाध्वे यष्टाहे यष्टास्वहे यष्टास्महे यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लट्) यक्ष्यते यक्ष्येते यक्ष्यन्ते यक्ष्यसे यक्ष्येथे यक्ष्यध्वे यक्ष्ये यक्ष्यावहे यक्ष्यामहे यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, आशीर्लिङ्) यक्षीष्ट यक्षीयास्ताम् यक्षीरन् यक्षीष्ठाः यक्षीयास्थाम् यक्षीध्वम् यक्षीय यक्षीवहि यक्षीमहि ईजाते ईजे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy