SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra इयाज इथि इयाज यष्टा यष्टासि यष्टास्मि ५५२ यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, लिट्) ईजुः ईज ईजिम यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, यक्ष्यति यक्ष्यसि यक्ष्यामि इज्यात् इज्याः इज्यासम् अयाक्षीत् अयाक्षीः अयाक्षम् www.kobatirth.org यष्टारः यष्टास्थ यष्टास्मः यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, ऌट्) यक्ष्यन्ति यक्ष्यथ यक्ष्यामः यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, आशीर्लिङ्) अयक्ष्यत् अयक्ष्यः अयक्ष्यम् संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली यजते ईजतुः इजथुः ईजिव इज्यासुः इज्यास्त इज्यास्म यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, लुङ्) जसे यष्टारौ यष्टास्थः यष्टास्वः यजे यक्ष्यतः यक्ष्यथः यक्ष्यावः इज्यास्ताम् इज्यास्तम् इज्यास्व यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै, Acharya Shri Kailassagarsuri Gyanmandir अयाष्टाम् अयाष्टम् अयाक्ष्व अयक्ष्यन् अयक्ष्यत अयक्ष्याम यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लट्) यजन्ते यजध्वे जाम अयक्ष्यताम् अयक्ष्यतम् अयक्ष्याव लुट्) यजेते यजेथे जाव For Private and Personal Use Only अयाक्षुः अयाष्ट अयाक्ष्म लृङ्)
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy