________________
Shri Mahavir Jain Aradhana Kendra
इयाज इथि
इयाज
यष्टा
यष्टासि
यष्टास्मि
५५२
यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, लिट्)
ईजुः
ईज
ईजिम
यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै,
यक्ष्यति
यक्ष्यसि
यक्ष्यामि
इज्यात्
इज्याः
इज्यासम्
अयाक्षीत्
अयाक्षीः
अयाक्षम्
www.kobatirth.org
यष्टारः
यष्टास्थ
यष्टास्मः
यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, ऌट्)
यक्ष्यन्ति
यक्ष्यथ
यक्ष्यामः
यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, आशीर्लिङ्)
अयक्ष्यत्
अयक्ष्यः
अयक्ष्यम्
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
यजते
ईजतुः
इजथुः ईजिव
इज्यासुः
इज्यास्त
इज्यास्म
यज (देवपूजासङ्गतिकरणदानेषु भ्वादिगण, परस्मै, लुङ्)
जसे
यष्टारौ
यष्टास्थः
यष्टास्वः
यजे
यक्ष्यतः
यक्ष्यथः
यक्ष्यावः
इज्यास्ताम्
इज्यास्तम्
इज्यास्व
यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, परस्मै,
Acharya Shri Kailassagarsuri Gyanmandir
अयाष्टाम्
अयाष्टम्
अयाक्ष्व
अयक्ष्यन्
अयक्ष्यत
अयक्ष्याम
यज (देवपूजासङ्गतिकरणदानेषु, भ्वादिगण, आत्मने, लट्)
यजन्ते
यजध्वे
जाम
अयक्ष्यताम्
अयक्ष्यतम्
अयक्ष्याव
लुट्)
यजेते
यजेथे
जाव
For Private and Personal Use Only
अयाक्षुः
अयाष्ट
अयाक्ष्म
लृङ्)