________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली मुच (मोक्षणे, तुदादिगण, परस्मै, विधिलिङ्) मुञ्चेत्
मुञ्चेताम् मुञ्चेयुः मुञ्चेः मञ्चेतम
मुञ्चेत मुञ्चेयम् मुञ्चेव
मुञ्चेम मुचू (मोक्षणे, तुदादिगण, परस्मै, लिट्)
मुमोच मुमुचतुः मुमुचुः मुमोचिथ मुमुचथुः मुमुच मुमोच मुमुचिव
मुमुचिम मुच (मोक्षणे, तुदादिगण, परस्मै, लुट्) मोक्ता मोक्तारौ
मोक्तारः मोक्तासि
मोक्तास्थः मोक्तास्थ मोक्तास्मि मोक्तास्वः मोक्तास्मः मुच (मोक्षणे, तुदादिगण, परस्मै, लुट्) मोक्ष्यति मोक्ष्यतः
मोक्ष्यन्ति मोक्ष्यसि
मोक्ष्यथः मोक्ष्यथ मोक्ष्यामि मोक्ष्यावः
मोक्ष्यामः मुच (मोक्षणे, तुदादिगण, परस्मै, आशीर्लिङ्)
मुच्यात् मुच्यास्ताम् मुच्यासुः मुच्याः मुच्यास्तम
मुच्यास्त मुच्यासम् मुच्यास्व
मुच्यास्म मुच (मोक्षणे, तुदादिगण, परस्मै, लुङ्)
अमुचत् अमुचताम् अमुचन् अमुचः अमुचतम्
अमुचत अमुचम् अमुचाव
अमुचाम मुचू (मोक्षणे, तुदादिगण, परस्मै, लङ्)
अमोक्ष्यत् अमोक्ष्यताम् अमोक्ष्यन् अमोक्ष्यः
अमोक्ष्यतम अमोक्ष्यत अमोक्ष्यम् अमोक्ष्याव अमोक्ष्याम
For Private and Personal Use Only